SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका द्वितीयो विभाग। नंतरः। ॥४ ॥ तद्यथा व्युत्पत्तिनिमित्तंप्रवृत्तिनिमित्तंच यथागोशद्रस्य । तथाहिगोशब्दस्यव्युत्पतिनिमित्तगमनक्रियागच्छतीतिगौरितिव्युत्पादनात् तेनचगमनेनैकाथिसमवायितयायदुपलक्षितंसास्नादिमत्वंतत्प्रवृत्तिनिमित्तंतेनचगच्छति अगच्छति वागोपिंडेगोशब्द: प्रवर्तते उभय्यामप्यवस्थायांप्रवृत्तिनिमित्तभावात्प्रश्वादोतुनप्रवर्तते । यथोक्तरूपस्यप्रवृत्तिनिमित्तस्यतत्राभावात । एवमत्रापिभिक्षुशब्दस्यद्वेनिमित्ते, व्युत्पत्तिनिमितप्रवृत्तिनिमित्तंचतत्रभिक्षणव्युत्पत्तिनिमित्तंभिक्षतोइत्येवंशीलोभिक्षुरितिव्युत्पत्तिःतेनचभिक्षणेनैकार्थसमवायितया यदुपलक्षितमिहपरलोकाशंसाविप्रमुक्ततया यमनियमेषुव्यवस्थितत्वंतत् प्रवृत्तिनिमित्तं तेनभिक्षमाणे अभिक्षमाणे वाभिक्षौ भिक्षु शब्दः प्रवर्त्तते, उभय्यामपि अवस्थायां प्रवृत्तिनिमित्तसद्भावात, रक्तपटादौतुन प्रवर्त्तते, नवकोट्य परिशुद्धानभोजितयातेषुयथोक्त रूपस्यप्रवृत्तिनिमित्तस्याभावात्, अत्रार्थेज्ञातमुदाहरणं कर्त्तव्यं, पिशितालाभेन यो निःपिशित स्तेनयथा कोऽपि ब्रुयात् यावत् मांस न लभेतावदहं निःपिशितः पिशितव्रती ॥ अविहिंसा बंभयारी, पोसहिय अमद्यमंसियाचोरा सतिलंभे परिच्चाई होंतितदक्खानसेसाउ॥भा.॥७॥ | कोपि भाषेत अहमहिंसावृत्तिर्यावन् मृगादीन् न पश्यामि, । अन्यः कोप्येवंते अहं ब्रह्मचारी यावन्मम स्त्री न संपद्यते अथवा कोप्येवमाह | अहमाहारपोषधीयावन्ममाहारोन संपद्यते, यथावा कोपिवदेत् अहम्मद्यमांसवृत्तिर्यावत्मद्यमांसे न लभे यथा वा कोपि नियमप्रतिपद्यते । अचोरवृत्तिरहंयावत् परस्यच्छिद्रन पश्यामि इतिएते यथा पिशिताद्य लाभेन निःपिशितादयोनाम पिशिवव्रत्तादयः व्रतंचसति असतिवावस्तुनि तदिच्छापरित्यागतस्तनिवृत्तिः निःपिशितादीनां तुपिशितादि- ॥४॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy