SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभागः नतरः। तत्तंसुत्ता णुगमो सुत्तालावगततोनिवखेवो, सुत्तफासिय निज्जुत्ति नयाय समगंतु वच्चंति ॥१॥ विषय विभागः पुनरयममीषामवसातव्यः । होइ कयत्थो वोत्तुं सपयच्छेयं भवे सुयाणुगमो सुत्तालावगनासो, नामादिन्नासविणिओगं ॥१॥ सुत्त फासिय निज्जुत्तिनियोगोसेसएपयत्थादी ॥ पायंसोच्चियनेगमनयादिनयगोयरोहोइ ॥२॥अत्राक्षेपपरिहारौसामायिका ध्ययने निरूपिताविति, नेहवितायेते, सूत्रानुगमेचाऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदं सूत्रं ॥ जेभि (क् खू) वखू मासियं परिहार ठाणं पडिसेवित्ता पालोएजा अपलिउचियं पालोएमाणस्स मासियं, पलिउंचियं पालोएमाणस्सदोमासियं ॥१॥ अस्य व्याख्या । तलक्षणं चेदं संहिताचपदंचैव पदार्थः पदविग्रहः, चालनाप्रत्यवस्थानं व्याख्यासूत्रस्पषड्विधा ॥१॥ तत्रास्खलितपादोच्चारणंसंहिता साचैवंजेभिक्खूमासियमित्यादिपाठः । अधुनापदानि-य:भिक्षुर्मासिकंपरिहारस्थानंप्रतिसेव्यआलोचयेत् । अपरिकुंच्यआलोचयमानस्यमासिक परिकुंच्य आलोचयमानस्यद्वैमासिकमितिअधुना पदार्थः ॥ १॥ आस्मन्प्रस्तावे यत्पीठिकायामुक्तं " सुत्तत्थो " इतिद्वारम् तदापतितम् य इति सर्वनाम अनिर्दिष्टनाम्नानिर्देशे, मिक्षियाश्चायां । यमनियमव्यवस्थितः कृतकारित्वानुमोदितपरिहारेण भिक्षतइत्येवंशीलोभिक्षुःसन् भिक्षासंरोरुरितिउप्रत्ययः । यदिवांनैरु For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy