SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [\]-->$08-03+-***--**-**--*.७ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुविंशतिकादारब्धं गुरुपंचके पर्याप्तं, द्वादशपंक्तौ प्रथमे गृहके लघुविंशतिकं, द्वितीये गुरुपंचदशकं तृतीये गुरूपंचदशकं, चतुर्थे लघुपंचदशकं, पंचमे लघुपंचदशकं षष्ठे गुरुदशकं सप्तमे गुरुदशकं । अष्टमे लघुदशकं । नवमे लघुदशकं दशमे गुरुपंचकमेकादशे गुरुपंचकं, द्वादशे लघुपंचकं अत्र लघुविंशतिकादारब्धं लघुपंचके पर्याप्तं, त्रयोदशपंक्तौ प्रथमे गृहके गुरुपंचदशकं द्वितीये लघुपंचदशकं तृतीये लघुपंचदशकं चतुर्थे गुरुदशकं पंचमे गुरुदशकं । षष्ठे लघुदशकं सप्तमे लघुदशकं, अष्टमे गुरुपंचकं नवमे गुरुपंचकं, दशमे लघुपंचकं एकादशे लघुपंचकं, द्वादशे दशमं । अत्र गुरुपंचदशकादारब्धं दशमे निष्ठितं । चतुर्दशपंक्तौ प्रथमगृहके लघुपंचदशकं द्वितीये गुरुदशकं तृतीये गुरुदशकं, चतुर्थे लघुदशकं । पंचमे लघुदशकं, । षष्ठे गुरु पंचकं सप्तमे गुरुपंचकं, अष्टमे लघुपंचकं नवमे लघुपंचकं, दशमे दशममेकादशे दशमं द्वादशे अष्टमं अत्र लघुपंचदशकादारब्धमष्टमे निष्ठितं । पंचदशपंक्तौ प्रथमे गृहके गुरुदशकं द्वितीये लघुदशकं तृतीये लघुदशकं, चतुर्थे गुरुपंचकं पंचमे गुरुपंचकं, षष्ठे लघुपंचकं सप्तमे लघुपंचकमष्टमे दशमं नवमे दशमं, दशमे अष्टममेकादशे अष्टमं द्वादशे षष्ठं । अत्र गुरुदशCarrot षष्ठे निष्ठितं, पोडशपंक्तौ प्रथमगृहके लघुदशकं द्वितीये गुरुपंचकं तृतीये गुरुपंचकं, चतुर्थे लघुपंचकं पंचमे लघु पंचकं, षष्ठे दशमं सप्तमे दशमं, अष्टमे अष्टमं नवमे अष्टमं दशमे षष्ठं एकादशे षष्ठं, द्वादशे चतुर्थमत्र लघुदशकादारब्धं चतुर्थे निष्ठितं सप्तदशपंक्तौ प्रथमगृह के गुरुपंचकं द्वितीये लघुपंचकं । तृतीये लघुपंचकं । चतुर्थे दशमं पंचमे दशमं, पष्ठे अष्टमं सप्तमे श्रष्टमं, अष्टमे षष्ठं । नवमे षष्ठं, दशमे चतुर्थमेकादशे चतुर्थ द्वादशे आचामाम्लमिति । अत्र गुरुपंचकादारब्धमाचामाम्ले निष्ठितमष्टादशपंक्तौ प्रथमगृहके लघुपंचकं द्वितीये दशमं, तृतीये दशमं चतुर्थेऽष्टमं पंचमे अष्टमं षष्ठे षष्ठं सप्तमे षष्ठं, अष्टमे For Private and Personal Use Only *A*••*@*-**-*-•- ›
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy