SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यवहार सूत्रस्य लघुपंचविंशतिक, नवमेपि लघुपंचविंशतिकं दशमे गुरुविंशतिकं एकादशेपि गुरुविंशतिक द्वादशे लघुविंशतिकै अत्र चतुर्लघुकादारब्धं लघुविंशतिके निवृतं सप्तमपंक्तौ प्रथमग्रहे मासगुरु द्वितीये मासलघु तृतीयेपि मासलघु चतुर्थे गुरुपंचविशतिकं पंचमे गुरुपंचविंशतिकं पष्टे लघुपंचविंशतिकं सप्तमे लघुपंचविंशतिकं अष्टमे गुरुविंशतिकं नवमे गुरुविंशतिकं दशमे लघुविंशतिकं एकादशेपि लघुविंशतिकं द्वादशे गुरुपंचदशकं । अत्र मासगुरुकादारब्धं गुरुपंचदशके पर्याप्तं । अष्टमपंक्तौ प्रथमे गृहके मासलघु द्वितीये गुरुपंचविंशतिकं तृतीये गुरुपंचविंशतिकं चतुर्थे पंचविंशतिकं लघु पंचमे पंचविंशतिकं लघु षष्ठे गुरुविंशतिकं सप्तमे गुरुविंशतिक, अष्टमे लघुविंशतिकं नवमे लघुविंशतिक, । दशमे गुरुपंचदशकं, एकादशे गुरुपंचदशकं द्वा. दशे लघुपंचदशकं, अत्र मासलघुकादारब्धं लघुपंचदशके पर्याप्त, नवमपंक्तौ प्रथमगृहे गुरुपंचविशीतकं द्वितीये लघुपंचविंशतिक, तृतीये लघुपंचविंशतिकं चतुर्थे गुरुविंशतिकं पंचमे गुरुविंशतिक, पष्ठे लघुविंशतिकं सप्तमे लघुविंशतिकं, अष्टमे गुरुपंचदशकं नवमे गुरुपंचदशकं, दशमे लघुपंचदशकमेकादशके लघुपंचदशक, द्वादशे गुरुदशकं, अत्र गुरुपंचविंशतिकादारभ्य गुरुदशके निष्टितं, दशमपंक्तौ प्रथमगृहे लघुपंचविंशतिक, द्वितीये गुरुविंशतिकं तृतीये गुरुविंशतिकं चतुर्थे लघुविंशतिक, पंचमे लघुविंशतिकं, पष्ठे गुरुपंचदशकं सप्तमे गुरुपंचदशकं, अष्टमे लघुपंचदशकं नवमे लघुपंचदशकं, दशमे गुरुदशकमेकादशे गुरुदशकं, द्वादशे दशक लघु, । अत्र लघुपंचविंशतिकादारब्धं लघुदशके स्थितं, एकादशपंक्तौ प्रथमे गृहके गुरुविंशतिकं, द्वितीये लघुविंशतिकं तृतीये लघुविंशतिक, चतुर्थे गुरुपंचदशक, पंचमे गुरुपंचदशकं, पष्टे लघुपंचदशकं सप्तमे लघुपंचदशकं । अष्टमे गुरुदशकं नवमे गुरुदशकं । दशम लघुदशकं एकादश लघुदशकं द्वादशे गुरुपंचकं, अत्र For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy