SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www Robarth.org Acharya Shri Kailassagersuri Gyanmandir -rotochira व्य० ॥३४॥ मलानलानिलदितीन्द्रकरेज्य चन्द्राः पौणाश्विनीद्रविणकेशवमित्रचित्राः ॥खज्यभक्षणविषयौनिय नराणां नितन्त्यरिष्टशतमप्यचिरात्तनुस्थम ॥४०॥ य गोदये गरुवुधेन्दुसितेच तेषां वार रवेश्वसुविधौ । सुतिथौ सुयोगे ॥ जन्मर्कविष्टिरहितं त्वपहृत्य रोगान् कन्दर्पतुल्य वपुषं पुरुषं करोति ॥ ३१॥ पु यो हस्त तथा ज्येष्ठा विशाखा चोत्तराश्वितो ॥ शुभान्येतानि धिष्णानि वेधेवस्थीविरेचने ॥१२॥ अथ। रोममुक्ततानविचारः ॥ दशमी नवमो चेव प्रतिपञ्च त्रयोदशी। द्वितीया च विशेषेण कृच्छ्रस्नाने ! विवर्जयेत् ॥ हस्ते पुष्ये तथा शक सौम्यादश्विहरित्रये ॥ मायाद्रोगविनिम्मक्त आरोग्याय शभाप्तये ॥१३॥ निषिद्धेन्दौ व्यतीपाते भद्रायां विन्दभार्गवे। रिक्त तिथो चरे लग्ने स्नान रोगविमुक्तितः ॥ १४ ॥ चन्द्राशुद्धे व्यतीपाते भौमार्कशनिवासरे । व्रणमुक्तो व्याधिमुक्तः सदा-1 स्नानं समाचरेत् ॥ १५॥ ताराचन्द्रानुकलेहि यदा रोगैः प्रपीडयते । तदा दित्रिदिनं दुःखं न मृत्य ॥३१॥ -मिली--6-to-bit.dot -cbir- o - 80 For Private and Personal Use Only
SR No.020931
Book TitleVyavahar Ratnam
Original Sutra AuthorN/A
AuthorBhanunath
PublisherBhanunath
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy