SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir F.H..-- तिथिवारतः ॥ तिथिनक्षत्रतो मासं त्रिभिः कालो न संशयः॥३१॥ आशाने जन्मनश्चत्रे प्रत्यरोनिधनेपि वा।यस्य व्याधिस्समागच्छेत क्लेशाय निधनाय च ॥३२॥ अथोत्पातरूपानिष्टकालमाह ॥ दक्षिणस्यां दिशि च्छायामात्मनो यः प्रपश्यति ॥ स्नायादुयंपदाभूमौ पश्यत्येव शिरो हयम् ॥३३॥ आत्मच्छायां शिरोहीनं सूर्याचन्द्रमसोई यम् ॥ उभयोश्चैव यच्छिद्र प्रपश्यत्युदयास्तयोः ॥ ३१॥ खप्ने प्रेतपरिष्वंगस्तदर्शनमथोपि वा ॥ गृहे यस्याशनेः पातो महोल्कापतनं तथा ॥ ३५॥ मस्यकच्छपपातश्च निशोथे चापदर्शनम् ॥ अरु धतो न दृश्या च शीर्षे गृध्रादपोपि वा ॥३६॥ एतान्यनिष्टचिह्नानि यदा भयो भवन्ति च ॥ तदा स गच्छेञ्चपलं गंगां नरकतारिणीम् ॥ ३७ ॥ मृत्युस्तस्य दशाहेन सप्तरात्रेण कस्य वा ॥ पंचाहे कस्य चिज्ज्ञ यः कस्य चित्पक्षगोचरः ॥३८॥ यदि देवद्दिजातीनां पूजनादिकमाचरेत् ॥तथापि दुर्लभंज्ञेयमायुस्तस्य मनीषिभिः ॥३९॥ अोषदिनम् ॥ .-.ooobHOb.te - - For Private and Personal Use Only
SR No.020931
Book TitleVyavahar Ratnam
Original Sutra AuthorN/A
AuthorBhanunath
PublisherBhanunath
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy