SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Sh Kalassagarsun Gyarmandie तत्य गं देवाणुप्पिया / तित्थगरमायरो वा चक्कवहिमायरो वा तित्थगरंसि वा चकवहिसि वा गम्भ बक्कममाव्याख्या सि एएमि तीसाए महासुविणाणं इमे चोद्दस महासुविणे पासिचाणं पडिबुझंति, तंजहा-गयवसहसीहअभि के प्रतिः संयदामससिदिणयरं झयं कुंभ। पउमसरसागरविमाणभवणरयणुच्चयसिहिं च 14 // 1 // वासुदेवमायरो वा देशात 990|| वासुदेवंसि गम्भं वकममाणमि एएस चोदसण्हं महासुविणाण अन्नपरे सत्त महासुविणे पासिसाणं पडिबुझंति, M990 // बलदेवमायरो वा बलदेवसि गम्भं बक्कममाणसि एएसि चोद्दसण्हं महासविणाणं अन्नयरे चत्तारि महासुविणे |पासित्ता णं पडिबुज्झति, मंडलियमायरो वा मंडलियसि गम्भ वचममाणसि एतेसि ण चउदसण्हं महासुविणाणं अन्नयरं पगं महासुविणं पासित्ता ण पडिबुज्झन्ति, इमे य णं देवाणुप्पिया! पभावतीएदेवीए एगे महासुविणे दिहे, तं ओराले णं देवाणुप्पिया! पभावतीए देवीए सुविणे दिढे जाव आरोग्गतुट्ट जाव मंगल्लकारण ण दवाणु प्पिया ! पभावतीए देवीए सुविणे दिहे, अत्यलाभो देवाणुप्पिण! भोग० पुत्त. रजलाभो देवाणुप्पिए !, एवं द खलु देवाणुप्पिए! पभावती देवी नवण्हं मासाण बहुपडिपुन्नाणं जाव वीतिकंताणं तुम्हं कुलकेउं जाव पयाहिति सेऽवियण दारण उम्मुक्कबालभावे जाव रजबई राया भविस्सइअणगारे वा भावियप्पा, तं ओराले णं देवाणुप्पिया! ६पभावतीए दबीग सुविणे दिले जाव-आरोग्ग तुहि हीहाउअ कलाण. जावदितु / / तेमां हे देवानुप्रिय ! तीर्थकरनी माताओ के चक्रवर्तिनी माताओ ज्यारे तीर्थकर के चक्रवर्ती गर्भमां आधीने उपजे त्यारे ए श्रीश महास्वप्नोमाथी आ चौद स्वप्नीने जोइने जागे छे, ते चौद स्वप्नो आ प्रमाणे -"1 हाथी, 2 बलद, 2 सिंह, 4 लक्ष्मीनो C+ For Private and Personal Use Only
SR No.020923
Book TitleVyakhyapragnapti Sutra Part 04
Original Sutra AuthorSudharmaswami
Author
Publisher
Publication Year
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy