SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra तेतीस नीचे वे स्थल तुलना के लिए प्रस्तुत हैं जहां पलम० में भूसा से सब कुछ ही लगभग अभिन्न रूप में ग्रहण कर लिया गया है । पलम० के इन स्थलों को वैभूसा० की प्रतिलिपि मात्र माना जा सकता है: -- 'नामार्थनिर्णय' के स्थल (क) वैभूसा० ( पृ० २१६-१८ ) एक जातिः । लाघवेन तस्या एव वाच्यत्वौचित्यात् । अनेकव्यक्तीनां वाच्यत्वे गौरवात् जात्या तु सहाश्रयत्वमेव संसर्गः इति लाघवम् । किचैवं विशिष्टवाच्यत्वमपेक्ष्य "नागृहीतविशेषरणा० " न्यायेन जातिरेव वाच्येति युक्तम् । व्यक्तिबोधस्तु लक्षणया । www.kobatirth.org (ख) वैभूसा ० ( पृ० २१६ ) यद्वा केवलं व्यक्तिरेवैकशब्दार्थः । ... सम्बन्धितावच्छेदकस्य जातेरक्याच्छक्तिरप्येकैवेति न गौरवमपि । न चैवं घटत्वं वाच्यं स्याच्छक्यतावच्छेदकत्वात् तथा "1 "नागृहीत विशेषणा ० न्यायात् तदेव वाच्यमस्त्विति शक्यम् । प्रकारणत्वेऽपि कारणतावच्छेदकत्वाद् लक्ष्यत्वेऽपि लक्ष्यतावच्छेदकत्ववत्, तथात्रापि सम्भवात् । उक्त ं च आनन्त्येऽपि हि भावानाम् शब्द: एकं कृत्वोपलक्षणम् । करसम्बन्ध न च व्यभिचरिष्यति ॥ (ग) वैभूसा० ( पृ० ३२२ ) वस्तुतस्तु " ह्या कृतिपदार्थकस्य द्रव्यं न पदार्थ: " इति भाष्याद् विशिष्टमेव वाच्यम् 'नामार्थ' के स्थलं Acharya Shri Kailassagarsuri Gyanmandir पलम० ( पृ० ३७८ ) शब्दानां' जातौ शक्तिर्लाघवात् । व्यक्तीनाम् श्रानन्त्येन तत्र शक्ती गौरवात् । "नागृहीतविशेषणा वुद्धिविशेष्य उपजायते" इति न्यायस्य विशेषणे शक्तिर् विशेष्ये लक्षणेति तात्पर्यात् । `...''गाम् आनय' इत्यादी अन्वयानुपपत्त्या तदाश्रयलक्षकत्वेन निर्वाहश्चेत्याहुः । पलम० ( पृ० ३८१-८२) तन्न I व्यक्तीनामानन्त्येऽपि शक्यतावच्छेदकजातेरुपलक्षणत्वेन तदैक्येन च तादृशजात्युपत्नक्षितव्यक्तौ शक्तिस्वीकारेणानन्तशक्तिकल्पनाविरहेण अगौरवात् । लक्ष्यतावच्छेदकतीरत्वादिवत् शक्यतावच्छेदकस्यावाच्यत्वे दोषाभावात् । “नागृहीत०" इति न्यायस्य विशेषणविशिष्ट विशेष्यबोधे तात्पर्येऽपि त्वदुक्ततात्पर्ये मानाभावात् । जातेरुपलक्षकत्वेन तदाश्रय सकलव्यक्तिबोधेन व्यक्त्यन्तरबोधाप्रसङ्गभङ्गाच्च । तदाह आनन्त्येऽपि व्यभिचरिष्यति । पलम० ( पृ० ३८७ ) वस्तुतस्तु "न ह्याकृतिपदार्थकस्य द्रव्यं न पदार्थः" इति "सरूप०" - सूत्र - भाष्याद् विशिष्टमेव वाच्यम् । For Private and Personal Use Only
SR No.020919
Book TitleVyakaran Siddhant Param Laghu Manjusha
Original Sutra AuthorN/A
AuthorNagesh Bhatt, Kapildev Shastri
PublisherKurukshetra Vishvavidyalay Prakashan
Publication Year1975
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy