SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैयाकरणसिद्धान्तपरमलघुमंजूषा में उद्धृत सन्दर्भ स्रोत पृष्ठ ३३५ ५७ ११८ १८७ १८६-८७ ४०४ २१८ १७० १७०,१८० सन्दर्भ अकथितं च । पा० १.४.५१ अक्ता: शर्करा उपदधाति । अज्ञात अत्यन्तासत्यपि ह्यर्थे मीमांसाश्लोकवार्तिक, शेषज्ञानं-शब्द: करोति च । कृष्ण रामनाथ शास्त्री सम्पा दित, मद्रास विश्वविद्यालय, १६४०, पृ० ३३ 'अथ' शब्दस्य प्रारम्भक्रिया-क्षेपकत्वम् । द्र० पाटि० अथ शब्दानुशासनम् । महा०, भा० १, पृ० ४ अथतस्मिन् व्यपेक्षायां सामर्थ्य योऽसावेकार्थीभावकृतो विशेषः स वक्तव्यः। महा० २.१.१ पृ० ६८ अधिशीस्थासाम् । पा० १.४.४६ अनचि च। पा०८.४.४७ अनन्यलभ्यस्यैव शब्दार्थत्वात् । न्याय अनभिहिते। पा० २.३.१ अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवतेऽर्थभावेन प्रक्रिया जगतो यतः ॥ वाप० १.१ अनेकव्यक्त्यभिव्यङग्या ___ जातिः स्फोट इति स्मृता ॥ वाप० १.६३ अन्यायश्चानेकार्थत्वम् । न्याय अन्योन्याभावबोधे प्रतियोग्यनुयोगिपदयोः समान विभक्तिकत्वं नियामकम् । न्याय अपदं न प्रसंजीत। अज्ञात 'अपसरतः' इति सृधातुना गतिद्वयस्याप्युपादानाद् एकनिष्ठां गतिम्प्रति इतरस्यापादानत्वम् अविरुद्धम् । द्र० वैभूसा० पृ० ३६४ अपादानम् उत्तराणि कारकाणि बाधन्ते। द्र० पाटि० अभक्ष्यो ग्राम्यकुक्कुटः। द्र० पाटिल अभिधानं च तिङ्कृत्तद्धितसमासः।। महा० २.३.१ अभिहिते प्रथमा । महा० २.३.४६ ११० १६४ २२६ ४००,४२० ३६३ ३४२,३६१ २६५ १८० For Private and Personal Use Only
SR No.020919
Book TitleVyakaran Siddhant Param Laghu Manjusha
Original Sutra AuthorN/A
AuthorNagesh Bhatt, Kapildev Shastri
PublisherKurukshetra Vishvavidyalay Prakashan
Publication Year1975
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy