SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिभाषा। यस्य यस्यास्ति यद्यत्तु, लक्षणं छन्दसो मतम् । तेन तेनैव पद्येन, तत्तदन्न प्रवक्ष्यते ॥२॥ (अन्वयः) यस्य यस्य छन्दसः यद्यत् तु लक्षणं मनमस्ति अत्र वृत्तबोधे तत्तत तेन तेनैव पद्येन प्रवक्ष्यत इत्यन्धयः । (टीका) तुशब्दोऽवधारणार्थस्तेन यस्य यस्य छन्दसो यद्यदेव स्वरूपं निर्णीतमस्ति (छन्दःशास्त्रे इति शेष:) तत्ततेन तेनैव पद्येनात्र वृत्तबोधे कथयिष्यत इत्यर्थः । (प्रति०) छन्दसाम्रद्यस्य । तु-व। लक्षण=म्यरूपम् । प्रवक्ष्यते कथयिष्यते। (भाषा) जिस जिस छन्द का जो जो लक्षण है इस वृत्तबोध में उस को उसी छन्द से कहा जायगा ॥२॥ _ (गुरुलघुविचार) वा पादान्ते गुरु ज्ञेय,-मनुस्वारविसर्गयोः । संयोगे परतश्चाद्य, दीर्घ च स्याद्यदक्षरम् ॥३॥ (अन्वयः) पादान्ते वा गुरु ज्ञेयम्, अनुस्वारविसर्गयोः संयोगे च परत श्राद्यम्, यञ्चाक्षरं दीर्घ स्यादित्यन्वयः ।। (टीका) चरणान्ते यदक्षरं तद्विकल्पेन द्विमानं बोध्यन, अनुस्वारे विसर्गे तथा संयुक्तवणे परे पूर्वम् , किञ्च दीर्वं यदक्ष तदपि द्विमात्रमित्यर्थः । For Private And Personal Use Only
SR No.020917
Book TitleVruttabodh
Original Sutra AuthorN/A
AuthorShwetambar Sadhumargi Jain Hitkarini Samstha
PublisherShwetambar Sadhumargi Jain Hitkarini Samstha
Publication Year1929
Total Pages63
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy