SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 1 ) Acharya Shri Kailassagarsuri Gyanmandir (अन्वयः) यत्र द्वितीयतुर्यषष्टम् अष्टमं च गुरु, तां परे नगस्वरूपिणीम् अपरे प्रमाणिकां जगुः || ( टीका ) यस्यां प्रतिचरणमष्टावष्टावक्षराणि तेषु द्वितीयं चतुर्थ षष्ठमष्टमं चाक्षरं गुरु भवति तां केचित् ( कवय इति शेषः) नगरवरूपिणीम् अन्ये प्रमाणिकामूचुः । अत्र प्रतिचरणं जगारगणाभ्यां परतो लघुगुरुन्यासात् - (ISISISIS ) इति स्वरवर्णक्रमो बोध्यः ॥ > ( प्रति०) परे = केचित् । अपरे=ततोऽन्यं । जगुः = ऊचुः । व्याख्यातमन्यत् । ( भाषा) जिस के प्रत्येक चरण में दूसरा चौथा छठा और mia अक्षर गुरु हो उसे कोई नगस्वरूपिणी और कोई प्रमाणिका छन्द कहते हैं । इस के प्रत्येक चरण में (ISIS/SIS) इतने स्वर वर्ण होते हैं ॥ ११ ॥ विद्यन्माला. तुर्ये तुर्ये विश्रामः स्याद्यस्यां दीर्घाः सर्वे वर्णाः । छन्दः शास्त्रे सेयं प्रोक्ता, माभ्यां गाभ्यां विद्युन्माला ॥ (अन्वयः) यस्यां तुयें तुर्ये विश्रामः स्यात्, सर्वे वर्णाः दीर्घाः, छन्दः शास्त्रे सेयं माभ्यां गाम्यां विद्यन्माला प्रोक्ता । (टीका ) यस्यां चतुर्थे चतुर्थेऽक्षरे विरामः स्यात् तथा सर्वे वर्णा गुरवः स्युः, सेयं प्रतिचरणं मगणद्वयात् परं गुरुद्वय For Private And Personal Use Only
SR No.020917
Book TitleVruttabodh
Original Sutra AuthorN/A
AuthorShwetambar Sadhumargi Jain Hitkarini Samstha
PublisherShwetambar Sadhumargi Jain Hitkarini Samstha
Publication Year1929
Total Pages63
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy