SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि- ॥ ५० ॥ सवे स्पष्टा ॥ ए१ ॥ गुरवः दपकमेवमनुशासंति-धीर० पर अन्यैर्दुरनुचरं ॥ ए॥ | धोका नरय० गाथाचतुष्कं स्पष्टं ॥ ए६ ॥ सुवि हे सुविहित अनंतकायमध्ये आगतगतेन जन्ममरणा| न्यनंतानि अनंतकृत्वोऽनंतवारान् ॥ एy ॥ जन्ममरणरूपातंकहेतुं बिंद ममत्वं ममेति बुद्धिं शरीरात् ।। ए ॥ अन्नं गाथा ३ स्पष्टाः ॥ १.१ ॥ विशेषतः पुनः दपकः दामणान्याहू-नगाहा: रो जगदाधारः संघः सर्वोऽपि मम निखशेष अनिष्टं दमतु, अहमपि शुधः दमयामि गुणसमूहयु. क्तस्य संघस्य ॥ १० ॥ प्रायः परस्स सबस्सजी० श्य० श्यनेन पूर्वोक्तप्रकारेण दामितातिंचारः॥ ६ ॥ जंबा० यदशुभं कर्म असंख्येयाभिर्भवलदकोटीनिर्बकं तदेकसमयेन विधुनोति स्फेटयति ॥ ७॥ श्य० इत्येवं यथोक्तं तथा विहारिणः साधोविघ्नकारिणी वेदना समुत्तिष्टति, तस्या.वि. धापनार्थ निर्यामकाः सूरयोऽनुशास्तिं ददति ॥ ॥ जय० आरोपित अात्मनि आराधनाविस्तरो यैः, अप० कृतपादपोपगमाः, गिरिप्राग्भारं, द्वितीयाऽम् लोपः ।। ए || विश्:भृतौ संतोषेऽत्यर्थ व| छकदाः प्रगुणतया अनु० प्रधानविहारिणः प्रागुक्ताः श्वापदंष्ट्रागता अपि साधयंति नत्तमार्थ सु. | कोशलादयः ॥ १०॥ किंपु विशेषोपसर्गरहितत्वेन तद्भावे वा सिधांतश्रुत्या च संगतं आर्तरौद्रः । For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy