SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि- ॥ २॥ ३ ॥ कुरु० फालिः कफगदिः फलं वा, हस्तिनागपुरे कुरुदत्तो नाम श्भ्यपुत्रः स्थविरा पां समीपे प्रवजितो बहुश्रुतो जातः, कदाचिदेकलविहारप्रतिमां प्रतिपन्नः पत्तनस्य नगरस्यादूरसा"| मंते पश्चिमां पौरुषी स्थितः, तत्रैव चत्वरे गोधनं हत्वा स्तेनाः समागताः, पश्चाशोधनस्वामिन आ गताः, सौ पंथानौ, तैः सम्यगजानानैमुनिः पृष्टः कतरेण मार्गेण नीतं गोधनं ? मुनिन ब्रूते, तैः क्रुस्तिस्य शीर्षे मृत्तिकया पालिं बंधयित्वा चितांगाराः शीर्ष दिप्ताः ॥ ४ ॥ श्रामीग० आसी. जसुकुमालान्निधान न्यपुत्रः, सोऽपि कुरुदत्तवत् , नवरमस्य शरीरं बार्डचर्मणा वेष्टितं, कील. कानाहत्य जटितं ॥ ५ ॥ यासीविण मुंगुलिकानिः पिपीलिकान्निश्चालनीवत् कृतः ॥ ६ ॥ मं. ख० मंखलिशब्देन गोशालको ज्ञेयः पुत्रशब्दलोपात् , शिष्यो नगवतः सर्वानुभूतिसुनदंत्रनामा: नौ तेजोलेश्यया नपगतौ समीपागतौ दग्धौ ॥ ७ ॥ परि० झपरिझया जानाति, प्रत्याख्यानपरि झ्या परिहरति सर्वाहारं, चतुर्णामप्याहाराणां भणनेन सागारमनशनं ॥ ॥ अह० अथवा त्रिविधाहारं प्रत्याख्यानाय पानकाहारमाहारयति समाधिहेतुं, ततः पश्चात्पानकमपि व्युत्सृजति ॥ण|| | अथ कृतांजलिः सन् नपति-'खामेमि' दमयामि सर्वसंघं मनोवचनकायैः पूर्वोक्तापराधान् ।। For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy