________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि- ॥ २॥ ३ ॥ कुरु० फालिः कफगदिः फलं वा, हस्तिनागपुरे कुरुदत्तो नाम श्भ्यपुत्रः स्थविरा
पां समीपे प्रवजितो बहुश्रुतो जातः, कदाचिदेकलविहारप्रतिमां प्रतिपन्नः पत्तनस्य नगरस्यादूरसा"| मंते पश्चिमां पौरुषी स्थितः, तत्रैव चत्वरे गोधनं हत्वा स्तेनाः समागताः, पश्चाशोधनस्वामिन आ
गताः, सौ पंथानौ, तैः सम्यगजानानैमुनिः पृष्टः कतरेण मार्गेण नीतं गोधनं ? मुनिन ब्रूते, तैः क्रुस्तिस्य शीर्षे मृत्तिकया पालिं बंधयित्वा चितांगाराः शीर्ष दिप्ताः ॥ ४ ॥ श्रामीग० आसी.
जसुकुमालान्निधान न्यपुत्रः, सोऽपि कुरुदत्तवत् , नवरमस्य शरीरं बार्डचर्मणा वेष्टितं, कील. कानाहत्य जटितं ॥ ५ ॥ यासीविण मुंगुलिकानिः पिपीलिकान्निश्चालनीवत् कृतः ॥ ६ ॥ मं. ख० मंखलिशब्देन गोशालको ज्ञेयः पुत्रशब्दलोपात् , शिष्यो नगवतः सर्वानुभूतिसुनदंत्रनामा: नौ तेजोलेश्यया नपगतौ समीपागतौ दग्धौ ॥ ७ ॥ परि० झपरिझया जानाति, प्रत्याख्यानपरि झ्या परिहरति सर्वाहारं, चतुर्णामप्याहाराणां भणनेन सागारमनशनं ॥ ॥ अह० अथवा त्रिविधाहारं प्रत्याख्यानाय पानकाहारमाहारयति समाधिहेतुं, ततः पश्चात्पानकमपि व्युत्सृजति ॥ण|| | अथ कृतांजलिः सन् नपति-'खामेमि' दमयामि सर्वसंघं मनोवचनकायैः पूर्वोक्तापराधान् ।।
For Private and Personal Use Only