SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चवि-| स्य यतेः संस्तारको नणितः, कीदृशे वावष्टन्यतेऽवष्टंभितस्य करणो येनं क्रियमाणेनाविशेषतो जी. | जोक वः स्थिरीक्रियते पर्यताराधनायां, एतत्तावद् ज्ञातुमिबामि ॥ ३१ ॥ पात्रभृतो योग्य आलोचनायाः ॥ ३४ ॥ प्राकृतत्वात् श्रात्तचरित्रः, अथवा अायो लानस्तदुतं निरतिचारतया चारित्रं यस्य स, य. दा यात्मनि चारित्रं यस्य स ायचारित्रः आत्मचास्त्रिो वा दृढचारित्रो जीव श्यर्थः ।। ३६ ॥ त्रिदंमा मनोवचनकायास्तेषां मोचकः प्रथितकोतिः ॥ ३० ॥ षट्कायानप्रति विरतः ॥ ४१ ॥ जढः त्यक्तः अष्टविधकर्मदपणहेतुः संस्तारकः, उत्तमार्थे उद्यतस्य मर्दितकषायस्य हावन्नावादिविकाररहितस्य लानः कर्मदपणादिः ॥ ४४ ॥ दपकस्य ॥ ४५ ॥ प्रथमे क इदानीं तस्य एकदिनार्जितलानस्य अनय॑स्य सतोऽर्घ कर्तुं शक्तः ॥ ४६॥ यः संख्यातनवस्थितिरसंख्यातायुषो हि चारित्रप्रतिपतिर्न नवति स साधुपदं प्रतिपन्नः सन्ननुसमयं कर्म दपयन तस्मिन्नेव नवे प्रायः सर्व कर्म रूपयति, तस्मिंस्तु पर्यंताराधनासमये साधुर्युक्तो विशेषेणोक्तः तस्यामवस्थायां विशेषतः कर्मदपणात् ॥४॥ लाभमुक्त्वा सौख्यमाह-तण० गतोऽपि निर्लोभं चासौख्यं ॥ ४ ॥ निप्पुरिस० निःपुरुषे पुरुषर| हिते नाटके केऽपि तथा तेन प्रकारेण सहस्रविस्तारे ‘सहबत्ति' पाठे तु स्वहस्तविस्तारे देवा For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy