SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि- त्रस्य समितिगुप्तिन्नेदतोऽष्टदस्य यः साधुः काहि करिष्यत्युपयोगं सावधानत्वं स मुनिः संसारादि मोदयते ॥ ६४ ॥ चिर० चिरमुषितं ब्रह्मणश्चरणं ब्रह्मचारः, चिरोपितो ब्रह्मचारो येन स चिरोषितब्रह्मचारी प्रस्फोट्य विधूय शेषकं पूर्व दिप्तोछरितं कर्म झानावरणादि यानुपूर्व्या क्रमेणोत्तरोत्तरगुणस्थानाधिरोहणतो विशुधो याति सिलिं धूतक्वेशः ॥ ६५ ॥ निक्क० निःकषायस्य, दांतस्य, शूरस्य मोहमबजये, व्यवसायिन अाराधनापताकालाभाय, संसारपरिभीतस्य प्रत्याख्यानं शुनं नवेत ॥ ६६ ।। एयं० एतदध्ययनरूपं प्रत्याख्यानं यः कोऽप्यन्योऽपि करिष्यति मरणदेशकाले धीरो वि. छान् न मूढा मूर्षिता संझा झानं यस्य सोऽमूढसंज्ञः संपूर्णझानः स गबति उत्तमस्थानं मोदस्थानं ॥ ६ ॥ धीरो० वीरस्तीर्थकृऊरामरणवित धीरो विझानं केवलझानं, झानं सामान्यावबोधरूपं, तान्यां संपन्नः संयुक्तो लोकोद्योतकारो दिशतु करोतु दयं विनाशं सर्वऽरितानां सर्वपापानां सर्व कर्मणामित्यर्थः ॥ ६० ॥ यतोऽस्यापि प्रकीर्णकस्य वीरनद्रः कर्ता श्रूयते. ॥ इत्यातुरप्रत्याख्यानप्रकीर्णकावचूरिः समाप्ता ॥ श्रीरस्तु ॥ For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy