SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पवि- बंध सर्वसारवस्तुषु इति झपरिझ्या परिजानामि प्रत्याख्यानपरिझया परिहरामि, किंवृतः सन् ? नि ममत्वमुपस्थित पाश्रितः, तर्हि किमालंघनतया चिंतयतीत्याह-बालंबनं चाश्रयः मे ममात्मैवा. राधनाहेतुरवशेष शरीरोपध्यादि व्युत्सृजामि ॥ २१ ॥ केषु विषयेष्वात्मालंबनं विधेयमाह-आया० आत्मा मम झाने झानविषये आलंबनं, हुः स्फुटं नवतु, आत्मा मे दर्शनेऽप्यालंबनं, चारित्रेऽपि चात्मैव, तथा प्रत्याख्यानेऽपि भक्तपरिझारूपे, संयमे सर्वविरत्यंगीकाररूपे, योगे च प्रशस्तमनोवाकायरूपे ममात्मैवालंबन, यत एतत्साहाय्यात् साध्यानि शानदर्शनचारित्राणि, तानि चात्मनः क. दाचिदपि न निन्नानि, अत यात्मन नपादाने तान्यप्युपात्तानि ॥ १२ ॥ एवं च परित्यक्तसमस्त बाह्याभ्यंतरोपधिक एकत्वन्नावनां भावयति तामाह-एगो मे० एक एवात्मा मे मम शश्ववनादगमनाच शाश्वतः सहचारी, शानदर्शनयुक्तः, शेषा ये केचन मे मम बाह्या नावाः पदार्थाः पुत्रकलत्रादिकास्ते सर्वे संयोगलदाणा एव कृत्रिममेलापका एव, येषां संयोगस्तेषामवश्यं नावी वियो ग इति परमार्थः ॥ ४॥ | कथं वियोगःखानीत्याह-संजो० संयोय एव मूलं यासां ताः संयोगमूलाः, जीवेन सांसा For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy