SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वि- पकं नित्यं कर्म सर्वमित्यर्थः ॥ १६ ॥ उक्तं साकारप्रत्याख्यानं, अय पंमितः दपको भक्तप्रत्याख्या| नं कुर्वन् यद्भणति तदाह-नमु० नमो नमस्कारोऽस्तु धुतं गतं पापमष्टप्रकारं कर्म येषां ते तथा तेभ्यः सिछेभ्यः, चशब्दात्तीर्थकरेन्यश्च. महर्षीणां च गणधरादीनां महर्षिभ्यः, संस्तारकं रचितदनसंस्तारकादिविधिना यदनशनं क्रियते तदप्युपचारात् संस्तारकमनशनं तं प्रपद्येऽहं यथा केवलिन्नि दर्शितमिति ॥ १७ ॥ तमंगीकुर्वन् किं किमन्निधत्ते श्याह-जंकि यस्किमपि उश्चरितमकृत्यं साधुन्निरनासेव्यं तत्सर्व व्युत्सृजामि त्रिविधेन मनसा वाचा कायेन, सामायिकं च संयमविशेष त्रि. विधं झानक्रियाश्रघारूपं सम्यक्त्वश्रुतचारित्रमित्यर्थः ॥ १७ ॥ तोऽपि किं करोतीत्याह-रागमनिषंगं बंधहेतुत्वाद् बंधं रागलदाणबंधमित्यर्थः, बंधशब्दः प्रतिपदं योज्यः, प्रहेषं च मत्सरमित्यर्थः, हर्ष स्वजनमेलापकादौ संघमेलापकादौ वा मम महती पूजा नविष्यतीति, दीननावता तां प्रत्य नीकापमानादौ, औत्सुकत्वं पीडोत्पत्तौ फटित्येव यदि म्रियेऽहमित्येवंरूपं, नयं देवाघुपसर्गे सति, शोकमिष्टवियोगादौ, रतिं तथाविधानंदरूपां मनोझशय्यादौ. अरतिं च नोकषायमोहनीयोदयजचि त्तविकारहेपलदाणां परीषहोपसर्गादौ व्युत्सृजामि ।। १० ।। मम एतदित्येवंरूपो नावो ममत्वं प्रतिः | For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy