SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७८ विश्वगुणादर्शचम्पू:- [वेदान्ति कु०-तथ्यमेव, तथाप्यवैदिकव्रतेष्वेव प्रयततां शिवभक्तिमभिनयतां पाषण्डविशेषाणामेषां वेष एव भीषयति हृदयम् ॥ २२२ ॥ तथाहिश्रिताभव्यमार्गाश्चिताभस्मशुष्यन्निटाला जटालाः स्फुटालापशून्याः ॥ स्मशानामिसख्या दृशा निर्दहन्तः पिशाचा इवामी दिशासु भ्रमन्ति ५२४ किंच एषामतिजुगुप्सिता रीतिः ॥ २२३ ॥ पक्षीकृत्य गिरीशं सिध्या रहिताश्च मानहीनाश्च ॥ इच्छन्त्यधिगन्तुमिमे धनंजयं लिङ्गदर्शनेनैव ॥ ५२५ ॥ इति मतिं आवहति संपादयति, नारकं दुर्गतिं आतनोति विस्तारयति । पुनः पुननरकमेव प्रापयतीत्यर्थः । प्रौढिं महत्त्वं निहन्ति विनाशयति, क्षुद्रत्वं ददातीत्यर्थः । संपदमर्थसंपत्तिमपि परिलुम्पति परिहरति । आयुर्जीवितकालं क्षिणोति क्षीणं करोति, ततश्चैवं समस्तदोषान् उपचिनोति वर्धयति ॥ ५२३ ॥ तथ्यमिति । त्वयोक्तं तथ्यमेव सत्यमेव, तथापि एतेषु शैवेष्वयं प्रकारो न दृश्यते, किंतु अवैदिकानि चेदबाह्यानि यानि व्रतानि केवलं शैवागमप्रोक्तानि तेष्वेव प्रयततां प्रयत्नं कुर्वाणानां पाषण्डविशेषाणां वेदूषकभेदानां जनानां शिवभक्ति अभिनयतां प्रकटीकुर्वतां एषां शैवानां वेषः जटा-भस्मादिधारणरूपः दिगम्बरत्खादिरूपश्च, हृदयमन्तःकरणं भीषयत्येव ॥ २२२ ॥ श्रितेति । श्रितः अङ्गीकृतः अभव्यः अकल्याणकरः मार्गः यैस्ते, चितायाः भस्मना शुष्यत् शुष्कीभवत् निटालं भालं येषां ते, जटाला: जटायुक्ताः, स्फुटः स्पष्टः श्रवणयोग्यः य आलापो भाषणं तेन शून्याः रहिताः, स्मशानानेः सख्या मित्रभूतया तत्सदृश्या अतिरक्तवर्णयेत्यर्थः । दृशा लोचनेन निर्दहन्त इव सन्तः, अमी पाषण्डाः पिशाचा इव दिशासु दशसु भ्रमन्ति पर्यटन्ति ॥ ५२४ ॥ एषामिति । एषां पाषण्डानां अतिजुगुप्सिता अतीव निन्द्या रीतिः ॥ २२३ ॥ तामेव स्पष्टतया प्रतिपादयति-पक्षीकृत्येति।मानेन प्रमाणेन श्रुत्यादिना, 'यत्र यत्र धूमस्तत्र तत्र वह्निः' इति व्याप्तिज्ञानेन च हीना रहिताः अत एव सिद्ध्या मन्त्रादिसाधनेन रहिताः, पर्वतो वह्निमान् इति निश्चयेन चार हिताः युक्ताः इमे पाषण्डाः लिङ्गस्य शिवलिङ्गस्य, धूमरूपस्य च हेतोः, दर्शनेनैव दर्शनमात्रेणैव गिरीशं शिवं पर्वतं च पक्षीकृत्य इष्टदेवत्वेनाश्रित्य, पक्षताश्रयं च कृत्वा, धनं द्रव्यं जयमुत्कर्ष च, धनंजयमग्निं च अधिगन्तुं प्राप्तुं अनुमातुं च इच्छन्ति ॥ ५२५ ॥ १ 'सत्यमेव तथाप्यवैदिकवृत्तिवेव प्रयियासतां'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy