SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३९] पदार्थचन्द्रिकाटीकासहिता । २५५ - इदं च बोद्धव्यम् देवागारनिषेविणः किल जना दुष्यन्तु शुध्यन्तु वा तेऽमी खामिपरिग्रहेण नियतं मान्या मनीषाजुषाम् ॥ प्रायेणाश्रयगौरवेण लभते हीनोऽपि मानार्हताम् कुब्जक्लीबमुखो जनोऽपि भजते पूजां हि राजाश्रयात् ४७३ अथ सेतुवर्णनम् ३९. इत्यन्यतः परिक्रामन्नग्रतोऽवलोक्य सहर्ष साञ्जलिबन्धनम् पातुं पातकिनो जनानशरणान् पातुं तमःसागरम् __यातुं यातुपुरीमरीन् रणमुखे जेतुं दशास्यादिकान् ॥ ....... नेतुं भूतनयां मुदं विरहिणीमेतुं यशः शाश्वतम् ... दातुं शर्म च राघवेण रचितं सेतुं नमस्कुर्महे ॥ ४७४ ॥ किंच देवागारेति । देवागारे देवमन्दिरस्य निषेविणः पूजनाननिष्पादनादिरूपेण सेवकाः जनाः प्रातःकालस्नानादिना शुधन्तु, संध्यानाचरणादिना दुष्यन्तु दोषयुक्ता भवन्तु वा । परंतु ते उभयविधा अपि अमी जनाः स्वामिनः भगवतः परिग्रहेणानुग्रहेण मनीषाजुषां बुद्धिमतां नियतं नियमेन मान्याः पूज्याः भवन्ति । अत्रार्थान्तरमुपन्यस्यति-लोके प्रायेण बहुधा हीनोऽपि नीचोऽपि जनः आश्रयस्थाधारस्य गौरवेण महत्त्वेन मानार्हतां पूज्यतां लभते प्राप्नोति । हि यस्मात् कुब्जः वक्राङ्गः क्लीवश्च तौ मुखौ प्रमुखौ यस्मिन् तथाभूतो जनोऽपि, जातावेकवचनम् । राजाश्रयात् पूजां इतरजनेभ्यः सत्कारं, भजते प्राप्नोति ॥ ४७३ ॥ ' अथ दक्षिणतः श्रीरामकृतं सेतुं दृष्ट्वा तं नमस्कुर्वनाह-पातुमिति । अशरणान् रक्षकहीनान् पातकिनश्च जनान् पातुं रक्षितुं, तमःसागरमज्ञानसमुद्रं पातुं तस्य पानं कर्ते, पूर्व 'पा रक्षणे' इति धातो रूपमत्र च 'पा पाने' इति धातोश्च रूपमिति बोध्यम् । तेन सकलाज्ञानं विनाशयितुमित्यर्थः । यातूनां रक्षसां "यातुधानः पुण्यजनो नैर्ऋतो यातु-रक्षसी ।" इत्यमरः । पुरीं लङ्कानगरी यातुं गन्तुं, रणमुखे युद्धमध्ये दशास्यादिकान् रावणप्रमुखान् अरीन् शत्रून् जेतुं पराभावयितुं विरहिणीं खवियोगिनीं भूतनयां सीतां मुदमानन्दं नेतुं, प्रापयितुं, शाश्वतं विनाशरहितं यशः कीर्ति एवं संपादयितुं, शर्म सुखं दीनजनेभ्य इति शेषः । दातुं च राघवेण श्रीरामचन्द्रेण रचितं निर्मितं सेतुं नमस्कुर्महे वन्दनं कुर्मः ॥ ४७४ ॥ . १ निर्मितं भगवता'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy