SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १३ ] पदार्थचन्द्रिकाटीकासहिता । गोदावरी विमलतीर्थकृतावगाहा लिङ्गेषु सैकतमयेषु शिवं विभाव्य ॥ भक्त्या तिलाक्षतसुमैरपि बिल्वपत्रै र मिहावनिसुराः परिकुर्वतेऽमी ॥ १५८ ॥ सभक्त्युद्रेकम्नमामि गिरिनन्दिनीरमणपादपूजाहृता मिताघनिकरान् कराञ्चितवराक्षमालान् सदा ।। अमूनमलचेतसश्शम-दमादियोगावहान् श्रुतेर्गुणनिकानिकामपरिपूतवक्त्राम्बुजान् ॥ १५९ ।। अहो कृष्णागोदावरीमध्यमध्यासीनानाममीषां वैदिकानामभिनन्दनीयोऽयमनपायः संप्रदायः ॥ ५८ ॥ निगमपाठनिराकृतदुष्कृता नयविदो बहवोऽत्र धरासुराः । गोदावरीति । इह गोदावरीतीरे अमी अवनीसुराः ब्राह्मणाः, गोदावर्या नाम नद्याः विमले तीर्थे जले कृतावगाहाः कृतस्नानाः सन्तः सैकतमयेषु वालुकानिर्मितेषु लिङ्गेषु । “सिकताः स्युर्वालुकापि" इत्यमरः। शिवं भक्तकल्याणदायिनं श्रीशंकर विभाव्य ध्यात्वा, भक्योपलक्षिताः तिलमिधः अक्षतैः सुमैः पुष्पैः, बिल्वपत्रैरपि करणैः । अर्ची पूजां परितः कुर्वते । तिलादिभिः शिवपूजनं अत्यन्तश्रेयःसंपादकम् । तदुत्तम्- "बिल्वपत्रैः प्रशस्तैर्वा पुष्पैर्वा तुलसीदलैः । तिलाक्षतैर्यजेदेवं जीवन्मुक्तो न संशयः ॥” इति ॥ १५८ ॥ __ नमामीति । गिरिनन्दिनीरमणस्य पार्वतीपतेः पादयोः पूजया हृतः अमितानां अपरिमितानां अघानां पापानां दुःखानां वा निकरः राशिः येषां तान् । सदा करे अञ्चिता संगता वरा च अक्षमाला अकारादिहकारान्तवर्णप्रतिनिधिर्माला रुद्राक्षस्फटिकादिनिर्मिता येषां तान् । श्रुतेर्वेदस्य गुणनिकया अध्ययनावृत्त्या निकामं अत्यन्तं परिपूतं पवित्रितं वक्त्राम्बुजं मुखकमलं येषां तान् । अमलचेतसः अत एव शमः अन्तरिन्द्रियनिग्रहः,दमःबाह्येन्द्रियनिग्रहः तावादिर्येषां तादृशान् , योगान्, मुक्त्युपायान् आवहन्ति सम्पादयन्तीति तथोक्तानमून् गोदावरीतीरवासिनः, नमामि ॥ १५९ ॥ अहो इति । अहो इत्याश्चर्ये । कृष्णा च गोदावरी च तयोर्मध्यं मध्यभागमध्यासीनानां अधिष्ठितानां अमीषां वैदिकानां वेदविदां, अनपायः अपायरहितः सततप्र. चलित इत्यर्थः।अयं संप्रदाय आचारः अभिनन्दनीयः प्रशंसाहः।अस्तीति शेषः ॥५८॥ निगमेति । निगमानां वेदानां पाठेन निराकृतं दूरीकृतं दुष्कृतं पापं यैस्तथाभूताः। नयविदः शास्त्रज्ञाः अत एव मुकुन्दः श्रीविष्णुरेव परं मुख्यं अयनं प्राप्यस्थानं For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy