SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २३० खनीव गुणरत्नानां ख-भूचरसुराधीशः खादितान्यखाद्यानि [ग] गजेन्द्राकारमादाय ७.१०३ गणेशादिमुनीन्द्राणां ४.६४ ८.९ गतावंशुकसन्धानगते तस्मिंस्तदुद्यानं ३.२६ ५.३२ गर्तगृह्णान् सुधाहारं गत्वाचंया जिनाचश्च गन्धाम्बुस्नपनस्यान्ते १.१२३ ९.३९ ६.१६७ गमनागमनं कर्तुं गलद्वाष्पजलोऽतीव ७.३९ ३.६५ ३.१२४ गव्यूति द्विसहस्राणि गावः कामदुधा सर्वा ४.२४ ८.१११ ६.१२१ ग्रामपत्तनपुर्याद्या गीतनर्तनवाद्यादि २.२० गुणग्रहणशीलाश्च गुणव्रतत्रिकैः सारैः गुणशीलसदाचारात् १९.१६८ गुणस्थानोऽनिवृत्त्यादि १६.५९ गुणान् मूलोत्तरान् सर्वान् ५.२२ गुणाब्धीनां गुरूणां च १७.१८८ गुरुदेवाय शास्त्राणां १७.२८ ६.३० १८. ५४ १८.६८ २.८७ गुरूपदेशपोतेनागृहपाटकवीध्याद्यगृहारम्भे विवाहादौ गृहिलिङ्गकृतं पापं गोत्रकर्मनृणां दध्या- १६.१५३ गोशृङ्गाच्च यथा दुग्धं १८. १४० ग्रीष्मे सूर्यांशु सन्तप्ते ५.२० [ घ ] घनकुसुमवृष्टि घण्टानादादिचिह्नौधैः [ च ] चकार महतीं पूजां ६.१६७ चकार विश्वभव्यानां १८.१६७ चक्ररत्नं क्रुधादाय ३.१०१ २.५५ १४.५१ १७.१६५ १३.१३४ १२.३६ www.kobatirth.org श्री वीरवर्धमानचरिते चक्रेभेन्द्रवृषाम्भोज- १४.१७३ चण्डिकाक्षेत्रपालादीन् ११.२० १७.१७४ ११.३१ चतुर्गतिषु सा योनि चतुर्गोपुरसंबद्ध - चतुर्गापुरसंयुक्तचतुर्थज्ञानिनः पूज्याः चतुर्थावनपर्यन्तं ५.३१ चतुर्थे ज्योतिषां देव्यः १५.२२ चतुर्दिवस्य दीप्त्याच्या १४.७४ चतुर्दिवस्य या सन्ति १४.११५ चतुर्धा देहिनो नूनं १६.३७ १६.५३ ६.५४ ५.६५ १५.३३ १९.५८ ५.५३ ५.५२ चतुर्मुखश्चतुर्दिक्षु चतुरशीतिकोट्यश्व चतुरशीतिलक्षाः स्युचतुराराधनाः सम्यचतुष्टयाधिकाशीतिचतुष्पथे सरितीरे ५.११६ १४.३४ १३.४५ ६.३८ १६.५५ चत्वरे वा सरितीरे चत्वारि दर्शनान्येव चत्वारिंशत्सहस्राणि चन्दनद्रवदत्ताच्छं ६.१३० १२.८९ चन्द्रकान्तशिखा यत्र १४.८८ चन्द्रप्रभजिनः पुष्प१८.१०६ चन्द्रसूर्यादयः सेन्द्रा १५.२४ चन्द्राः सूर्या ग्रहास्तारा: ११.१०१ चन्द्राः सूर्या ग्रहाः सर्वे १४.५२ चन्द्रेन्द्रनीलवर्णाङ्गी चमरः प्रथमोऽथेन्द्रो ३.६४ १४.५४ चरतां भो यथान्धानां १८.१३७ चरन्ति निशि चान्नादीन् १७.११७ चर्यते ब्रह्मचर्य १८.६४ चलतो दृक्तपोवृत्ता- ६.६० चलत्यचलमालेय १३.७३ चलां लक्ष्मीं परित्यज्य १२.११८ चारणधिपरिप्राप्तो ४.७ चतुर्धा गतयः पञ्च चतुर्धेति महद्-ध्यानं १४. ११३ १४७६ १९.२११ चतुःपर्वसु पापघ्नान् चतुर्वक्त्रं महावीरं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir चारित्रेण विना जातु चारित्रं व्यवहाराख्यं चिदानन्दमयं दिव्य चिरप्रव्रजितो ज्येष्ठो चिद्विज्ञानतपोयोगः [ ज ] जगच्चूडामणेरस्य जगतां पूरयन्त्याशाः जगत्त्रयस्थिता लक्ष्मी जगत्त्रयस्थितैर्दिव्यैः १८.२० १८. १९ १. १४ १८.२३ चित्रकार इवानेक १०.८९ चित्रं त्रिज्ञाननेत्रोऽहं चिन्ता क्वात्र विधेयाहो ८.४१ चिन्तितार्थप्रदान् सारान् ९.२२ चिह्नस्तः सामराः शक्रा ८.६६ चेतनापरिणामेन १६.१४३ चैतन्यपरिणामो यो १६.१६७ चैत्यालयमिवागार- ९.१०२ च्युत्वा स निर्जरो नाकात्५. १३६ [ छ ] छत्रचामरभृङ्गारछत्रं ध्वजं सुभृङ्गारं छादयन्तो नभोभागं 'छेदनविविधाकारैः ६. ९५ १६.१५२ जन्माभिषेकजां सव जन्माभिषेक संबन्धि जम्बूद्वीपादयो द्वीपा जम्बूद्वीपस्थ पूर्वाख्य ८.१२० ८.८४ १४.५० ११.९३ ९.५२ ९.३२ १७.३८ १०.६१ जगत्त्रयेऽपि तत्सर्व १०.७६ जगत्पूज्यो जगत्स्वामी १६. १३४ जगत्प्रिया शुभा वाणी १०.६४ जगत्संतापिनं मोहाजगत्सा रैर्गुणव्रातैः १९.३३ १९.४ जगद्बन्ध्वादिने त्राणां १०.६ जगद्व्यापि यशस्तस्था १३.९८ जगन्नाथो जगद्भर्ता १५.१३३ जग्राह दृष्टिना साध २.३२ जघन्योऽन्तरात्मा स्याद् १६,९५ जघन्यो विश्वभोगानां ११.९८ ९.१०४ ८.९९ ११.९४ ४.३६
SR No.020901
Book TitleVir Vardhaman Charitam
Original Sutra AuthorN/A
AuthorSakalkirti, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy