SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्लोकानुक्रमणिका २२९ किन्नर्यः किन्नरैः साधं ८.१०१ किं पाण्डित्यं श्रुतं ज्ञात्वा ८.४७ । किमत्र बहुनोक्तेन ३.१२५ ४.९६, १०.७५, १६.२४, • १८.१२८ किमत्र विस्तरोक्तेन १६.८१ किममुत्र सुपाथेयं ८.३८ कि मूर्खत्वं परिज्ञाय ८.४८ किरातसैन्यरूपायैः १३.७१ किलक्षणोऽहमेवात्मा ५.३ किं वयेतेऽस्य नेत्राब्जे १०.४९ कि श्लाघ्यं यन्महद्दानं ८.४५ किस्वरूपं विधिः कोऽत्र१५.१०७ कुड्मलीकृतपाण्यब्जाः १४.६५ कुतीर्थे पापकर्मादौ १७.१०३ कुतो मे शाश्वतं शर्म ५.४ कुदेवगुरुधर्मादीन् १७.१२४ कुबुद्धया येऽत्र सेवन्ते १७.११३ कुमारलीलया दिव्यान् १०.७९ कुमारोऽपि क्वचित्कृण्वन् १०.३८ कुमार भासुराकारं १०.२७ कुमारः क्रीडयामास १०.३१ कुर्वन् क्रीडां स्वदेवीभिः ४.६९ कुर्वन्ति प्रत्यहं धर्म १७.८७ कुर्वन्ति विविधान्नादान् ८.१०० कुलाद्दीर्घायुरप्राप्यं ११.११५ कुशास्त्राभ्याससंलीनं १७.१० कुशास्त्राभ्याससंलोना १७.६८ कूटागारसभागेह- १४.१५३ कृतकार्याः सुरैः सार्धं १२.१३६ कृतपुष्पाञ्जलेरस्य ९.११८ कृतादिदोषनिर्मुक्ता १३.१४ कृतेष्टयः कृतानिष्ट- ९.४३ कृत्वा घोरतरं द्वेधा ३.१४७ कृत्वामा बहुधाकारैः ९.१४० कृशमध्या महाकाया ७.३३ कृत्स्नकर्माङ्गनिर्मुक्तो १६.९० कृत्स्नकर्मारिसंतानं १२.१२० कृत्स्नदुःखाकरीभूतं ३.१०५ कृत्स्नान् वृषभसेनादीन् १.४० कृत्स्नविघ्नोपहन्तारं ७.१ को लोभी सर्वदा योऽत्रकं ८.३५ कृत्स्नेभ्यः कर्मजालेभ्यः१६.१७३ कोष्ठे द्वादशमे तिर्यञ्चः १५.२५ कृष्ण लेश्याशया रौद्रा १७.७० कोऽहं कस्मादिहायातः ३.१२. कृष्णाहिनकुलादीनां १९.६४ क्रमतो वृद्धिमासाद्य ५.४२ केऽत्र पञ्चास्तिकाया १५.१०५ क्रमाच्छ्रीमन्मुखाब्जे १०.८ केचिच्चतुर्णिकायस्थाः १८.१५४ क्रमात्प्रापुः सुराधीशाः ८.१०७ केचिच्छ्रोजिनवास्येन १८.१५२ क्रमात्सद्यौवनं प्राप्य ३.६६ केचिच्छावकधर्मेण २.५२ क्रमात्सुधीर्वजन् मार्गे १५.११६ केचित्तद्गीतगानैश्च १४.१५५ क्रमादधीत्य शास्त्रास्त्र १.१३८ केचित्तपोवतादीनि १८.१५७ क्रूरकर्मकरः क्रूरो १७.११ केचित्तीयशसत्कर्म ७.४ क्रूरकर्मकराः क्रूराः १७.६६ केचिद् भक्त्या प्रदायोच्चः ७.५ करा भार्या जगन्निन्द्या १७.१५ केचिद् रत्नत्रयं लब्ध्वा १२.१६ क्वचिन्नद्यः क्वचिद्वा- १४.१४६ केचित्त्वद-भाक्तिका नाथं १२.२२ . क्वचिद्विचित्ररत्नांशु १४.९३ केचिद् विचक्षणा वीक्ष्य ७.५२ क्वचिद्धाणि रम्याणि१४.११० केचित्सत्पशवः सिंह- १८.१५३ क्वचिद्विद्रुमकान्त्यादयः १४.९२ केचित्सुपोत्रदानेन ७.१७ क्वचिद्विद्रुमरम्याभः १४.७२ केचिद्धसन्ति वल्गन्ति ८.७२ ।। क्वचिदालोकयन् स्वस्य १०.४१ के चौरा दुर्धरा पुंसां ८.४९ क्वचिद्वीणादिवादित्रः ५.१३१ केतुमालावृताकाशे १२.९० क्वचित्स्वतनुसंस्थित्य ३.४७ केन चाचरणेनान १६.१० क्वचित्सुरकुमाराद्यः १०.४२ केन तत्त्वेन कि बात्र १६.७ क्व विधेयो महान् यत्नः ८.४२ केन दुष्कर्मणा मूढा १६.८ क्षणध्वंस्यपदं राज्यं १२.११७ केन वा कारणेनायं ६.११२ क्षणात्पावें क्षणाद्रे ९.१२७ केनापि हेतुनावाप्य ४.३४ क्षमया भूसमो दक्षो १३.७८ केनोपायेन सोऽप्यत्रा- १५.८४ क्षीराब्धिपयःपूर्णैः १२.३९ के पर्यायाः कियन्तो वा १६.५ क्षीराब्धिवीचिसादृश्यः १५.८ केवलज्ञानिनः सप्त १९.२१० क्षीराब्धेः पवित्रस्य १२.१०३ केवलं दर्शनं स्वामिन् १५.१५४ क्षुत्तटुक्कामकोपाद्याः ६.२३ केवलावगमालोकिता- १९.१५२ क्षुत्तृषादिभवान् सर्वान् १३.५५ केवलिश्रुतसंघानां १७.१०५ क्षुत्पिपासाजरारोगा ११.५५ केशान् भगवतो मूनि १२.१०१ क्षुत्पिपासातपातीव ४.१९ के शूरा ये जयन्त्यत्र ८.५० क्षेत्राणि तानि पृज्यानि१५.१५० कोटीकोटिदशाब्धिप्रमा १८.८६ क्षेत्रादीन् दश बाह्यस्थान्१२.९३ कोटीकोटयब्धिमानास्य १८.१०२ क्षेत्र वास्तु धनं धान्यं १८.४५ कोटीकोटिसमुद्राणां १६.१५७ कोटी षण्णवतिः ग्रामाः ५.५९ [ख] को देवोऽखिलवेत्ता यो ८.५१ खगानेरुभयश्रेण्यो- ३.७९ को धर्मों यो युतः सारैः ८.३७ खगाधीशोऽन्यदा वीक्ष्य ३.७६ को महान् गुरुरेवात्र ८.५२ खगेशान् मागधाधीश्च ३.१०७ For Private And Personal Use Only
SR No.020901
Book TitleVir Vardhaman Charitam
Original Sutra AuthorN/A
AuthorSakalkirti, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy