________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवपूजायाः स्थानविशेषेषु शालग्रामशिलाः। १३
कपिलामा च काचाभा दूर्वाभा रक्तपिङ्गला । एताः शुभाः शिला ग्राह्या मिश्राश्चैव विशेषतः॥ स्थिरासना परिज्ञेया स्वकस्थानसुखप्रदा । वृत्ता सुत्तदा प्रोक्ता फलाकारा फलप्रदा । यवानना च विज्ञेया वाक्सौन्दर्य्यप्रदायिका । (मन्त्रसिद्धिकरी स्निग्धा नित्यश्रीकान्तिदायिका)॥ कीर्तिभोगप्रदा कृष्णा पाण्डुरा पापहारिणी । पीता पुत्रपदा नित्यं लक्ष्मीशान्तिप्रदा तथा । नीला बहनदा ज्ञेया तथा वै कान्तिदायिनी । पुष्टिटद्धिप्रदा श्यामा श्वेता सत्वप्रदायिनी ॥ कपिळाख्या भवेन्मुद्रा ज्ञानेश्वर्यप्रदायिका । कामप्रदा च काचाभा दूर्वाभा पशुदायिनी । रक्ताऽऽरोग्यपदा नित्यं मिश्रा मिश्रफलप्रदा ।। धात्रीफलप्रमाणा या करसम्पिहिताङ्गका । पूजनीया शिलाभावे तत्र जाते द्रुमेऽपि वा ॥ तत्र शालग्रामे । तत्राप्यामलकीतुल्या पूज्या सातीव या भवेत् ।। तस्यामेव सदा ब्रह्मन् श्रिया सह वसाम्यहम् । यथायथा शिला सूक्ष्मा तथा चैव वसाम्यहम् ॥ तस्यां मां पूजयेन्नित्यं धर्मकामार्थसिद्धये । एवं ब्रह्माणमुक्त्वा धरणी प्रत्याह । तत्राश्चर्य प्रवक्ष्यामि विशेषं तव सुन्दरि । शैलं लिङ्गाङ्कितं तत्र दृश्यते यत्र कुत्रचित् ॥ पूजयेत्तद्विशेषेण तत्र सन्निहितः शिवः । शिवनाभिरिति ख्यातं शालग्रामोद्भवं तु यत ।
For Private And Personal Use Only