SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir "नमोऽत्थु णं समणस्स भगवश्रो महाबोरस्स" श्री विपाक सत्र मूल-तेणं' कालेणं तेणं समएणं चंपा णामं णयरी होत्था । वएणो । पुण्णभद्दे चेइए । वएणो। तेणं कालेणं तेणं समएणं समणस्स भगवो महावीरस्स अंतेवासी अज्ज-सुहम्मे णामं अणगारे जाइसंपन्ने, वएणो। चोद्दसपुवी चउणाणोवगए पंचहिं अणगारसएहिं सद्धिं संपरिखुड़े पुव्वाणुपुट्विं चरमाणे जाव जेणेव पुण्णभद्दे चेहए अहापड़िरूवं जाब विहरइ । परिसा निग्गया। धम्मं सोचा निसम्म जामेव दिसं पाउव्भूया तामेव दिसं पड़िगया । तेणं कालेणं तेण समएणं अज्जसुहम्मस्स अंतेवासी अज्जजंबू णामं अणगारे सत्तुस्सेहे जहा गोयमसामी तहा जाव झाणकोट्ठोवगए विहरति । तते णं अज्जजंबू णाम अणगारे जायसड्ढे जाव जेणेव अज्जसुहम्मे अणगारे तेणेव उवागए, तिक्खुत्तो आयाहिणं पयाहिणं करेति, करेत्ता वंदति नमंसति वंदित्ता नमंसित्ता जाव पज्जुवासति, पज्जुवासित्ता ऐवं वयासी। पदार्थ तेणं कालेणं-उस काल में । तेणं समएणं-उस समय में। चंपा णाम-चम्पा नाम को।णयरी-नगरी। होत्था -थी। वरण प्रो-वर्णक - वर्णन ग्रन्थ अर्थात् नगरी का वर्णन औपपातिक सूत्र में किये गये वर्णन के समान जान लेना, उसनगरी के बाहिर ईशान कोण में। पुरा गभहे चेइए - पूर्णभद्र (१) छाया-तस्मिन् काले तस्मिन् समये चम्पा नाम नगर्य्यभूत् । वर्णकः । पूर्णभद्रं चैत्यम् । वर्णकः । तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्यांतेवासी आर्यसुधा नामानगारो जातिसम्पन्नः । वर्णकः । चतुर्दशपूर्वी चतुर्ज्ञानोपगतः पञ्चभिरनगारशतैः सार्द्ध संपरिवृतः पूर्वानुपूर्व्या चरन् यावद् यत्रैव पूर्णभद्र चैत्यं यथा-प्रतिरूपं यावद् विहरति परिषद् निर्गता • धर्म श्रुत्वा निशम्य यस्या एव दिशः प्रादुर्भूता तामेव दिशं प्रतिगता । तस्मिन् काले तस्मिन् समये आर्यसुधर्मणोऽन्तेवासी आर्यजम्बू मानगारः सप्तोत्तेधो यथा गौतमस्वामो तथा यावद् ध्यानकोष्ठोपगतः विहरति । ततः आजम्बू मानगारो जातश्रद्धो पाबद् यत्रैवार्यसुधर्माऽनगारस्तत्रैवोपगतः,बिरादक्षिण-प्रदक्षिणं करोति, कृत्वा वन्दते नमस्यति वन्दित्वा नमस्यित्वा यावत् पर्युपासते, पर्युपास्य वमवदत् । (२) 'वराणो ” पद से सूत्रकार का अभिप्राय वर्णन ग्रन्थ से है अर्थात् जिस प्रकार श्री श्रौपपातिक प्रादि सूत्रों में नगर, चैत्य आदिका विस्तृत विवेचन किया गया है उसी प्रकार यहां पर भी नगरी प्रादि का वर्णन जान लेना चाहिये । For Private And Personal
SR No.020898
Book TitleVipak Sutram
Original Sutra AuthorN/A
AuthorGyanmuni, Hemchandra Maharaj
PublisherJain Shastramala Karyalay
Publication Year1954
Total Pages829
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy