SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्रीविपाकसूत्रीय द्वितीय अतस्कन्ध [प्रथम अध्याय अपने हाथों में केशों को उखाड़ते हुए भी देखें, यह माता पिता का हृदय स्वीकार नहीं कर सकता, यही कारण है कि वे दीक्षा से पूर्व ही चले गये। प्रस्तुत सूत्र में यह वर्णन किया गया है कि श्रमणोपासक श्री सुबाहुकमार ने विश्ववन्द्य दीनानाथ पतितपावन चरमतीर्थकर करुणा के सागर भगवान् महावीर की धर्मदेशना को सुन कर संसार से विरक्त हो कर उन के चरणों में प्रव्रज्या ग्रहण कर ली-गृहस्थावास को त्याग कर मुनिधर्म को स्वीकार कर लिया । मुनि बन जाने के अनन्तर सुबाहुकुमार का क्या बना ? इस जिज्ञासा की पूर्ति के लिए अब सूत्रकार महामहिम मुनिराज श्री सुबाहुकुमार जी महाराज की अग्रिम जीवनी का वर्णन करते हैं मूल-तते णं से सुबाहू अणगारे समणस्स भगवो महावीरस्स तहारूवाणं थेराणं अन्तिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जति, बहूहिं चउत्थ० तयोविहाणेहिं अप्पाणं भावेत्ता, बहूई वासाइं सामरणपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सद्धि भत्ताई अणसणाए छेदित्ता आलोइयपडिक्कन्ते समाहिं पत्ते कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववन्ने । से णं ततो देवलोकाउ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता माणुस्सं विग्गहं लभिहिति लभिहित्ता केवलं बोहिं बुझिहिति बुज्झिहित्ता तहारूवाणं थेराणं अन्तिए मुंडे जाव पव्वइस्सति । से णं तत्थ बहूई वासाई सागरणं पाउ-- णिहिति पाउणिहित्ता आलोइयपडिक्कते समाहिं पत्ते कालगते सणंकुमारे कप्पे देवत्ताए ववज्जिहिति । ततो माणुस्सं । पवज्जा । बंभलोए । माणुरसं । महासुक्के । माणुस्सं। आणए । माणुस्सं । श्रारणे । माणुस्सं । सव्वट्ठसिद्ध । से णं ततो अणंतरं उव्वट्टित्ता महाविदिहे जाव अडाई जहा दडपतिपणे सिज्झिहिति ५ । तं एवं खलु जम्बू ! समणेणं जाव संपत्तेणं सुहविवागाणं पढमस्स अज्झयणस्स अयमह पएणत्ते । त्ति बेमि । ॥ पढमं अज्झयणं समत्तं॥ (१) छाया-तत: स सुबाहुरनगार: श्रमणस्य भगवतो महावीरस्य तथारूपाणां स्थविराणामन्ति. के सामायिकादीनि, एकादशाङ्गानि अधीते । बहुभिश्चतुथ० तपोविधानः श्रात्मानं भावयित्वा, बहूनि वर्षाणि श्रामण्यपर्यायं पालयित्वा मासिक्या संलेखनयाऽऽत्मानं जोषयित्वा षष्टिं भक्तान्यनशनतया छेदयित्वा श्रालेचितप्रतिकान्तः समाधि प्राप्तः कालमासे कालं कृत्वा सौधर्मे कल्पे देवतयोपपन्नः। स ततो देवलोकायुःक्षयेण भवक्षयेण स्थितिक्षयेण अनन्तरं चयं त्यक्त्वा मानुषं विग्रहं लप्स्यते लब्ध्वा केवलं बोधि भोत्स्यते बुध्वा तथारूपाणां स्थविराणामंतिके मुण्डो यावत् प्रव्रजिष्यति । स तत्र बहूनि वर्षाणि श्रामण्यं पालयिष्यति पालयित्वा आलोचितप्रतिक्रान्त: समाधि प्राप्त: कालगतः सनत्कुमारे कल्पे देवतयोपपत्स्यते, ततो मानुष्यं, प्रव्रज्या। ब्रह्मलोके । मानुध्यं । महाशुक्र । मानुष्यं । पानते । मानुष्यं । श्रारणे । मानुष्यं । सर्वार्थसिद्ध। स ततोऽनन्तरमुढत्य महाविदेहे यावदाढ्यानि यथा दृढ़प्रतिज्ञः सेत्स्यति ५ । तदेवं खलु जम्बू: ! श्रमणेन यावत् संप्राप्तेन सुखविपाकानां प्रथम - स्याध्ययनस्यायमर्थः प्रज्ञप्तः । इति ब्रवीमि । ॥ प्रथममध्ययनं समाप्तम् ।। For Private And Personal
SR No.020898
Book TitleVipak Sutram
Original Sutra AuthorN/A
AuthorGyanmuni, Hemchandra Maharaj
PublisherJain Shastramala Karyalay
Publication Year1954
Total Pages829
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy