SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३४२] www.kobatirth.org श्री विपाक सूत्र - w राया विणिग्गओ । तेणं कालेणं २ समणस्स जेट्ठ े जाव रायमग्गं श्रगाढे । तहेव हत्थी, से, परिसे, तेसि च णं पुरसाणं मज्झगयं एवं पुरिसं पासति जाव नरनारिसंपरिवुर्ड । तते णं तं पुरिसं रायपुरिसा चच्चरंसि तसि अयोमयंसि समजोइभूयांस सिहासास निसावेंति । तयाणंतरं च गं पुरिसाणं मज्झगयं पुरिस बहूहिं अयकलसेहि तहि समजो भूतेहिं अप्पेगइया तंबभरिएहि अप्पेणइया तज्यभरिएहिं गया सीसग भरिएहि, अप्पेगइया कलकल भरिएहिं अप्पेगइया खारतेल्लभरिएहिं महयाभिसे अभिसिचंति । तयाणंतरं च णं तत्तं योमयं समजोतिभूयं श्रमयसंडास एवं गहाय हारं पिद्धति । तयाणंतरं च गं अद्धहारं जाव पट्ट मउडं । चिंता तहेव जाव वागरेति । । 1 पदार्थ - ते कालेणं तेगं समपणं - उस काल तथा उस समय में । सामी - श्रमण भगवान् महावीर स्वामी । समोसढे - पधारे । परिसा - परिषद् - जनता । राया य-तथा राजा । निग्गश्रोनगर से निकले । जाव - यावत् । गया - चली गई। राया - राजा । विभी । णिग्गश्रो चला गया । तेणं कालेणं २ – उस काल तथा उस समय में । समणस्स - श्रमण भगवान् महावीर स्वामी के । जेट्टे - प्रधान शिष्य गौतम स्वामी । जाव यावत् । रायमग्गं - राजमार्ग में । ओगाढे – पधारे । तहेव - तथैव । हत्थी - हस्तियों को । से अश्वों को । पुरिसे - पुरुषों को । तेसिं च णं - और उन । पुरिसाएं पुरुषों के । मझगयं - मध्यगत । जात्र - यावत् । नरनारिसंपरिवुडं - - नर नारियों से परिवृत - घिरे हुए । एगं - एक । पुरिसं तुरुप को । पासति - देखते हैं । तते णं - तदनन्तर | रायपुरिसा राजपुरुष । तं पुरिसं उस पुरुष को । चच्चरंसि - चत्वर अर्थात् जहां अनेक मार्ग मिलते हों ऐसे स्थान पर । ततसि तप्त । श्रयोमयंसि - अयोमय - लोहमय । समोभूयंसि अत्रि के समान देदीप्यमान- अग्नि जैसे लाल । सिंहासरांसि - सिंहासन पर । निसार्वोति बैठा देते हैं। तयाांतरं च णं - और तत्पश्चात् । पुरिसाएँ - पुरुषों के । मज्भगयं पुरिसं - मध्यगत उस पुरुष बहूहिं - अनेक । तत्तहिं - तप्त - तपे हुए । कलसेहिं - लोहकलशों से । समनोइभूतेहि- जो कि अग्नि के समान देदीप्यमान हैं तथा । अप्पेगइया - कितने एक | तंबभरिएि ताम्र से परिपूर्ण हैं । अप्पेगइया - कितने एक । तउय - भरिएत्रिपु - रांगा से परिपूर्ण हैं । अगइया कितने एक । लीलगभरिएहिं सीसक – सिक्के से परिपूर्ण हैं । इया-- कितने एक । कलकलभरिएहिं - चूर्णक आदि से मिश्रित जल से परिपूर्ण हैं, अथवा कलकल शब्द करते हुए उष्णात्युष्ण पानी से परिपूर्ण है । प्गइया - कितने एक । खारतेल्लभरिएहिं क्षारयुक्त तैल से परिपूर्ण हैं, इन के द्वारा महया - महान् । रायाभिसेचत्वरे तप्तेऽयोमये समज्योति ते सिंहासने निषीदति । तदानन्तरं च पुरुषाणां मध्यगतं पुरुषं बहुभिः अयःकलशैः तप्तैः समज्योतिभूतैः, अप्येके ताम्रभृतैः, अप्येके त्रपुभृतैः, अप्येके सीसकभृतैः, अप्येके कल को -- Acharya Shri Kailashsagarsuri Gyanmandir [ षष्ठ अध्याय - For Private And Personal TH : कलभृतैः अप्येके क्षारतैलभृतैः महाभिषेकेणाभिचिन्ति तदानन्तर च तप्तमयोमयं समज्योतिर्भूतमयोमयसं-दशकेन गृहीत्वा हारं पिनाहयन्ति । तदानन्तर चार्द्धहारं यावत् पट्ट, मुकुटम् । चिन्ता तथैव यावत् व्याकरोति ।
SR No.020898
Book TitleVipak Sutram
Original Sutra AuthorN/A
AuthorGyanmuni, Hemchandra Maharaj
PublisherJain Shastramala Karyalay
Publication Year1954
Total Pages829
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy