SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra तीसरा अध्याय ] www.kobatirth.org हिन्दी भाषा टीका सहित | तदनन्तर क्या हुआ, अब सूत्रकार उस का वर्णन करते हैं 9 मूल- -" तते गं से दंडे जेणेव भग्ग सेणे चोरसेणावती तेणेव उवागच्छति २ ता अभग्गसेणेणं चोरसेणावइणा सद्धिं संपलग्गे यावि हात्था, तते गं से अभग्ग सेणे चोरसे० तं दण्डं खिप्पामेव हयमहिय० जाव पडिसेहेति । तते गं से दण्डे अभग्ग० चोरसे० इय० जाव पडिसेहिते समाये अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमिति कट्ट जेणेव पुरिमताले गरे जेणेव महब्बले राया तेणेव उवा० २ करयल० जाव एवं वयासी एवं खलु सामी ! अभग्ग सेणे चोरसे० विसमदुग्गगहणं ठिते गहितभत्त- पाणिए नो खलु से सक्का केइ सुबहुएणा वि आसवलेण वा हरिथबलेण वा जोहबले रहवलेण वा चाउरंगेणं वि उरंउरेगं गेरिहत्तते । ताहे ( महब्बले राया ) सामेण य भेदेण य उवपदाणेण य वीसंभमाणेउं पयते यावि होत्था । जे वि य से अभिंतरगा सीसगभमा मिचनातिनिय गयण संबन्धिपरियणा ते वि य गं विपुलेणं धरण कण गरयण संतसारसावतेज्जेणं दिति । श्रभग्ग सेणस्स य चोरसे० अभिक्खणं २ महत्थाई महग्घाई महरिहाई' रायारिहाई' पाहुडाइ पेसेति । अभग्गसेणं च चोरसे० बीसंभमाणेइ । पदार्थ - तते गं - तदनन्तर । से दंडे - वह दण्डनायक - कोतवाल । जेणेव - जहां । भग्गसेणे - अभमसेन । चोरसेणावती - चोरसेनापति था । तेणेव - वहां पर । उवागच्छति २ त्ता-आता है, आकर । श्रभग्ग सेणेण - अभनसेन । चोरसेणावइणा - चोरसेनापति के । सद्धिं - साथ | संपलग्गे यावि होत्या- युद्ध में प्रवृत्त हो गया । तते गं - तदनन्तर । से भग्गसेणे - वह अभमसेन । चोरसे० - चोरसेनापति । तं उस | दंड दण्डनायक को । खिप्पामेव - शीघ्र ही । हयमहिय० - इतमथित कर अर्थात् उस दण्डनायक की सेना का हनन किया - मारपीट की (१) छाया - ततः स दण्डो यत्रव अभमसेनश्चोरसेनापतिस्तत्र वोपागच्छति, उपागत्य श्रभ - मसेनेन चोरसेनापतिना सार्द्ध 'संप्रलमश्चाप्यभवत् । ततः सोऽभग्नसेनश्चोरसेनापतिः तं दण्डं क्षिप्रमेव हतमश्रित यावत् प्रतिषेधयति । ततः स दण्डोऽभन्न पेनेन चोरसेनापतिना इत० यावत् प्रतिषिद्धः सन् अस्थामा अवलः अवीर्य : अपुरुषकारपराक्रमः अधारणीयमिति कृत्वा यत्रैव पुग्मितालं नगरं यत्रव महालो राजा तत्रोपागच्छति उपागत्य करतल० यावद् एवमवादीत् – एवं खलु स्वामिन्! अभमसेनश्चीसेनापतिः विषमदुर्गगहने स्थितः गृहीतभक्तपानीयः नो खलु स शक्यः केनचित् सुबहुनापि अश्वबलेन वा हस्तिलेन वा योधत्रलेन वा रथवलेन वा चतुरंगेणापि साक्षाद् ग्रहीतुम् । तदा ( महाबलो राजा ) साम्ना च भेदेन च उपप्रदानेन च विश्रम्भमानेतु ं प्रवृत्तश्चाप्यभवत् । येऽपि च तस्याभ्यन्तरकाः शिष्यकभ्रमा मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनास्तानपि च विपुलेन धनकनकरत्नसत्सारस्वापतेयेन भिनत्ति । अभग्नसेनस्य च चोरसेनापतेः अभीक्षणं २ महार्थानि महाणि महार्हाणि राजार्हाणि प्राभृतानि प्रेषयति । श्रभग्नसेनञ्च चोरसेनापतिं विश्रम्भमानयति । (१) सम्प्रलग्नः - योद्धु ं समारब्धः श्रर्थात् युद्ध करना आरम्भ कर दिया । For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir ― [ २५१
SR No.020898
Book TitleVipak Sutram
Original Sutra AuthorN/A
AuthorGyanmuni, Hemchandra Maharaj
PublisherJain Shastramala Karyalay
Publication Year1954
Total Pages829
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy