SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वि०टी० - - 業競業業業 器器器器鬆鬆滌器業器業業 विषेधादधार्मिको यावत्करणादिदंदृश्य अधम्माणुए अधन न् पापलोकाननुगच्छतीति अधर्मानुगः अधम्मिटेअतिशयेनाधर्योधर्मर हितोऽधर्मेष्ट: अधम्मकलाई अधर्मभाषणशील: अधार्मिकप्रसिद्धकोवा महम्मपलोईअधर्मेणैव परसम्बन्धिदोषानेव प्रलोकयति प्रेहाते इत्य वंगीलोधर्मप्रलोकीति अहम्मपलज्जणे अधर्मएवहिंसादौ प्ररज्य तेऽनुरागवान् भवतीत्य धर्मप्ररजन: अधर्मसमुदाचारो गधर्म रूप:समुदाचार: समाचारोवस्य सतथा अहम्मेणचेववित्तिकप्येमाणेत्ति अधर्मेणपापकर्मणात्तिं जीविकांकल्पयमानः कुर्वाणत छौलइत्यर्थःदुस्मीलोदुष्टशील: दुव्वलोअविद्यमाननियमइति दुप्पड़ियाणंदेदुःप्रत्यानंदो बहुभिरपिसंतापकारणैरनुत्पद्यमानसन्तोष हस्सउप्पलाणामभारियाहोत्था अहोणतएणसाउप्पलाकूडग्गाहिणी अपयाकयाईश्रावणसत्ताजा यायाविहोत्था तएणंतौसेउप्पलाए कूडग्गाहिणोएतिगहमासाणं बहुपडिपुरणाणं अयमेयारोह करीजीवनग्रहतेडं तो अधर्मेकरीवर्ते यावत्पाडुर्कीधेआणंदथाइ तेहभीमनामाकूड़ग्राहीनी उपलानामाभारियोती समय दूद्री प्रतिपूर्ण तिवारपछीतेउपलाकूड़ग्राहिणी एकदाप्रस्तावेप्राधानेसहितसगर्भथई तिवारपछीतेउपलाकूड़ग्राहिणी तिणमास 器器端端樂器器器新職業器器器 For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy