SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir दादयः पर्वतास्तहत्यार: प्रधानोयः सतथापामाइत्यवपासाइएदरसणिज्ज अभिरुपडिकवेत्तिदृश्य तत्रप्रासादीयोमन: प्रसन्नता हेतःदर्शनीयोयं पश्यच्चक्षुर्नत्राम्यति अभिरूपः अभिमतरूपः द्रटारप्रतिरूपं यस्येतिनगरवलीवर्दावहितगवा:पड्डिकाखमहिषा इखगोस्त्रियो वाषा:सामगावाकूड़गाहियत्ति कूटेनजीवान्टङ्गातीति कूटग्राह: अहम्मिएत्ति धर्मेणचरतिव्यवहरतिवाधार्मिकस्त पासाईए४ तत्थणंबहवेणयरेगोरुवासणाहाय अणाहायणयरगावौउय णयरवलौवहाय णयर पडियाउयणयरमहिसउयणयरवसभाय परतणपाणियणिभ्भयाणिरुबिया सुहंमुहणंपरिवस इतत्थणंहत्थिणाउरे भौमणामकूडग्गाहेहोत्था अहम्मिए जावटुप्पडियाणंदे तस्मणंभीमस्मकूडगा तिहमोटीएकगायनीथालाहंती अनेकघणास्त भनेसतेकरौथापौधेशाला जोडूवायोग्यछे तिहांधणाएकनगरना चौपदसनाथते धशीवायतामनायते अधणीयाइतानगरनौगायाणगरनाखसीकोधाबलदणगरनौपाडीतेलघुभेसनगरनाभैसानगरनावृषभतेमोटा सांडप्रचुरपयोषासप्रचुरघणोपाणीभयरहितउपदेसरहितसुखेसुखेरहेछेवसेछेतिहाथिणापुरनगरनेविषे भीमनामाकूडग्राहीकूड़े 旅業樂器器器需默默業樂業業業業業器默默 For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy