SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वि टी. 黑業業業業業蒸蒸業業茶業蒸蒸器業業業業 #पोराणाणं दुच्चि पाणंदुष्पड़िकंताणं असुहाणंपावाणंकम्माणं पावर्गफलवित्तिविसेसं पच्चणुभवमाणेविहरत्तिगोयमाइत्ति गोतम इतिएवं आमन्त्र्य तिगम्यतेऋष्ट्वित्यिमियत्ति ऋद्धिप्रधानं स्तिमितंचनिर्भयं यत्तत्तथावस्त्रोत्तिनगरवर्णकः सचौपपातिकवंद्रष्टव्यः दूरसामंतेत्ति नातिदूरेनचसमीपेइत्यर्थः खेडत्तिधूलीप्राकारंरिवत्यित्ति रिहत्थमितसमिचे इतिद्रष्टव्य आभोएन्ति विस्तार रहउ गोयमाईसमणेभगवमहावीरेभगवंगोयमंएवंव०एवंखलुगोयमातेणंकालेणंतेणं समएणंदूहेवजंबूद्दी वेभारहेवासे सयदुवारणामणयरेहोत्थारिडत्यमिएसमिद्धावस्पो तत्थणंसयदुवारणयरे धणवती णामंरायाहोत्था वो तस्मणंसयदुवारमणयरस्म अदूरसामंते दाहिणपुरथिमेदिसिभाएवि जीपड़िकम्यानथी अशुभना हेतु पापकर्मसावध अनुष्ठानकमतेहनो अशुभविपाककर्मतेहनो फलरूपत्तितेहनोविशेष भोगवतो थकोविचरेके गोतमादिदेईने श्रमणभगवंतमहावीरदेव भगवंतगोतमप्रतेमकहे इमनिश्चय हे गोतम तेकालसमानेविषे एजंबू नामाहीपेभरतक्षेत्रनेविषे शतदुवारएहवे नामेनगरतो तथा१०० हारतेणेकरीशतहारकहीये ऋद्धिकरीप्रधानतथामिभावास 流業業業器器諜諜諜諜諜狀黑黑黑黑黑黑業 भाषा For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy