SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वि०टी० असुखहेतूनां पावाणंति पापानां दुष्टखभावानां कम्माणंति ज्ञानावरणादीनां पुवभवेकेासि इत्यतएवाबाध्य किनामएवाकि गोत्तएवान नामयादृच्छकमभिधानं गोवंतयथार्थ कुलंवाकयरंसि गामंसिवा किंवादच्चा किंवाभोच्चाकिंवासमायरित्ता केसिंवापुरा कप्पेसमुप्पज्जित्ता अहोणंड्मेदारए पुराजावविहरडू सणंभंतेपुरिसेपुवभवेकेासीकिंणामेएवाकिं गोएवाकयरंसिगामंसिवाणयरंसिवाकिंवादच्चाकिंवाभोच्चाकिंवासमायरित्ता कैसिंवापुरापोराणा णंदच्चिरमाणंदप्पडिकंताणंसुभाणंपावाणंकम्माणंपावगंफलवित्ति विसेसंपच्चमा म्भवमाणे विहरद सोणितलोही आधारगिले तिवारपछीमुझने एहयो अध्यवसायअध्यात्मएकमात्माआश्रित एहवीअभिलाषा चितस्मरणरूपमनो भाषा * गतएहवोसंकल्पऊपनोअहोएहवे विस्थयकरी एमृगापुत्ववालकपूर्वलाजन्मान्तरनाकीधा कर्मभोगवतोविचरे तेहेपूज्यए पुरुषमृगापुत्र पूर्व लेभवेकोणतो स्योंनामहंतोस्योगोत्रहंतो कोणगांमेहंतो कोणनगरेवसतो कुणअशुद्धकुपात्रदानदीधा कोणअभक्षमांसादि कभोगव्याकाईकुव्यसनादिककीधा केहवापुराणाषणाकालनादुश्चीर्णप्राणातिपातादिकरोदुष्टपणेवाचस्या तेहनाप्रायश्चित्तपडिव 傑羅號號號狀兼職兼差業業兼業業涨涨涨涨涨業 辦諜諜諜諜誰議米辦講洲諜諜諜諜諜調調 - For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy