SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 縣業张张縣器業器需辦業業器器 * अहणंदेवाणुप्पियाणं अंतिएपंचाणुव्वयंसत्तसिक्खावयंगिहिधम्म पड़िवज्जामि अहासहंदेवाणुप्पियामापडिबंधति भगवचनं तमेवचदमेवंदृश्य तमेवचाउग्घंटं पासरहंजामेवइत्यादित्वेवं दृश्य जामेवदिसिंपाउनभएतामेवदिसिंपड़िगएत्ति इंदभई इत्यत्रया वत्करणात् णामंअणगारेगोयमगोत्तेणं इत्यादिदृश्य इटेत्ति इष्यतेस्मतीष्टः सचतत्कृतविवक्षितकृत्यापेक्षयापिस्यादित्याह इष्टरूप: ___ करेइतएणंसेसुबाहुकुमारेसमणस्मभगवनोमहावीरस्मयंतिए पंचाणुब्बयं सत्तसिक्खावयंदुवा लसविहिं गिहिधम्म पड़िवज्जइश्त्ता तमेवदुरुहइश्ता जामेवदिसं० तामेवदिसंपडिगएतेणंकालेणं तेण समएणजे इंदभईजावएवंव० अहोणंभंतेसुबाहुकुमारे इठे इट्टरवेकंतेकंतरूवेपिएपियरूवेम * नेसमीपे पांचपूअनुव्रत सातथिक्षात्रतएवारहप्रकारे ग्रहस्थमोधर्मअंगीकारकरे करीने तिमजतेरथेवेसे सीने जिमजेदिसथीमा * व्योहंतोतिमजतेदिसपाछोगयो तेकालतेसमानेविषे वडोशिष्यगोतमखामौद्रभूती सुबाहुनोरूपदेखीनेमकहे अहोअतिआश्चर्य कारीसुवाडकुमारइष्टबल्लभइष्टरूपदर्शनपणि इष्टछे अभिलाषवायोग्यएहनोदर्शन सदाएहस्यु प्रेमउपजे प्रेमकारीरूपसर्वलोकने 業賺賺賺賺業業兼業業業紧器攀凝聚聚器業 For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy