SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वि.टी. सूत्व #EXREKHEREKKKHWEREE** व्यक्त पट्टतिललाटाभरणं मुकुट शेखरक: चिंतातहेवत्ति तंपुरुषदृष्टा गौतमस्य विकल्पस्तथैवाभूत् यथातिप्रथमाध्ययने तथाहिणमे दिवाणरयावाणेरड्यावा अयंपुणपुरिमेणिरयपडिरूवियंवेवणं वेएइत्ति यावत्करणादेवं दृश्यंअहापज्जत्त' भत्तपाणंपड़िगाहेदून्जे वसमणेभगवतेणेव उवागच्छडू इत्यादिवाच्यम् वागरेत्तिकोसौजन्मांतरे भासौदित्येवं गौतमः पृच्छतिभगवांस्तु व्याकरोतिकथय ___ वागरे एवंखलुगोयमा तेणंकालेण तेशंसमएणं इहेवजंबूहीवेरभारहेवासे सौहपुरेणामणयरहो त्या रिश्तत्थण सौहपुरेसोहरहेणामंरायातस्मणं सोहरहस्मरखो दज्जोहणणामंचारगपालएहो स्था अहम्मिएजावटुप्पडियाणंदे तस्मण दुज्जोहणस्म चारगपालम इमेएयारुवे चारगभंडहोत्थात सर्वलोहमयएतलासर्वहारतपाबौनेमस्तकेघाल्यातेपुरुषनेदेखीनेगौतमस्वामीनेतिमजचिंताऊपनीभगवंतचागलेसर्ववातकडीप छभगवतेकह्योमनिश्चेहेगौतमलेकालतेसमाविषेएहजजंबद्दीपनेविषे भरतक्षेत्रनेविषेसौहपुरनामानगरडतोद्विवंततिहांसों हपुरनगरनेविषेसौंहरथनामारांजाईतोतेसीहरथराजानेदुर्योधननामाचोरनोरक्षपालकभाषसीनोनायकई तोएतलेकोढवालय 龍諜諜業業器器業张業器諜米米器端縣器 भाषा For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy