SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir H विटी पुदिनवियारेत्तिराज्ञानुज्ञातसंचरण अनुज्ञातविचारणोवाकलकलभरिएहिंतिकलकलायतइति कलकलंचूर्णादिमिश्रजलतद्भतैःत संयोमयंइत्यादिविशेषणंहारंपिणईत्तिपरिधापयन्तिकिंकृत्वेत्यायोमयंसंदंसकंग्टहीवेतितनहारोष्टादशमरिकःअवहारंतिनव सरिका यावत्करणात्तिसरयंपिणहंति पालंज पिणइंति कडिसुत्तयंपिणहतीत्यादि दृश्य स्त्रियरकंप्रतीतं प्रालंबोझ बनकं कटीसूत्र हव मजोइभएहिं असं गयाणं तंवभरिएहिं अप्मतउयभरिएहिं अप्प सोसगभरिएहिकलशभरिएहिं अप्प खारतेल्लभरिएहिं महयाश्रायाभिसेएणं अभिसिंच तयाणंतरचणं तत्तअउमयं समजो भयं अउमयसंडासगंगहायहारंपिणवइतयाणंतरचणंहारंवहारंजावपट्टमउडचिंतातहेवनाव * तांबानोउष्णरसभरीनेएकेकतरूयानोउष्णरसभरीनेएकेकसीसानोउष्णरसभरीनेचर्णादिके मित्रउष्णउष्णपांणीभरीनेएकेकखारसहि * ततेलभरीनेमोटेमंडाणेकरीनेराजाभिषेकद्योराज्याभिषेककरावेतिवारपछीवलीतातोलोहमयअग्निसमानकरीनेतेस्योंलोहमयसंडा सेग्रहीनेलेईनेहारपट्ठारसरोपहिरायोतिवारपछीवलीअट्ठारसरोहारअईहारनवसरोयाबत्तीसरोलोसमयमस्त केपाटोवांध्योमुकुट 繼器器縣器默默器器鬆鬆糕點器器需 業樂業業業器器業業業樂業業狀器器繫器業 माषा For Private and Personal Use Only
SR No.020897
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorTribhagvan Vijay
PublisherCalcutta Vishvavidyalaya
Publication Year1877
Total Pages287
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy