SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Maha Jan n Kendra www.kobathrm.org Acharya Shri Kasagar Gyanmandie विक्रम -R चरित्र सायन्व भाषांतर ॥ २१ ॥ ॥ २१ ॥ RORNARRORECAECIES आचचक्षे च यक्षेशो ददास्पन्यस्य मद्यशः । ततस्तते करिष्यामि कामं येनानुतप्यसे ॥६॥ अन्वयः-च यक्ष इशः आचचक्षे, मयशः अन्यस्प ददासि, ततः ते तत् करिष्यामि, येन कामं अनुतप्यसे. ।। ६८ ॥ अर्थ-पछी ते याद्रे कप के, मारो यश जे तुं वीजाने आषे छे, तेथी तने हुं एवु करी बतावीश, के जेवी तने खूब पश्चात्ताप थशे. इत्युदित्वा तिरोभृते यक्षे दौकशेखरः । अनाकुलमनाश्चके कृत्यकर्माणि विक्रमः ॥ ६९ ॥ ___ अन्वयः-इति उदित्वा यक्षे तिरोभूते दक्ष एक शेखरः विक्रमः अनाकुल मनाः कृत्य कर्माणि चक्रे ॥ ६९ ।। अर्थः-एम कहीने ते यक्ष अदृश्य थयावाद चतु शिरोमणि एवो ते विक्रमकुमार मनमा व्याकुल थपाविना (पोतार्नु) नित्य कार्य करवा लाग्यो. ॥ ६९ ॥ तत्रामरनिकेताख्योद्यानश्रीशेखरेऽन्यदा । जिनागारे कुमारेन्दुर्थयो कल्याणकोत्सवे ॥ ७ ॥ अन्वयः-अन्पदा कुमार इंदुः तत्र अमर निकेत आख्य उद्यान श्री शेखरे जिनागारे कत्याणक उत्सवे ययी. ॥ ७० ॥ अर्थः-एक बखते ते कुमारचंद्र त्यां अमरनिकेतनामना उधाननी लक्ष्मीना मुकुट परखा जिननंदिरमा (मधुना) कल्याणकना | महोत्सवमा गयो. ॥ ७० ॥ 8 ततः स्नात्रविलेपार्चाप्रेक्षणीयस्तवक्षणैः । जिनेन्दोर्जनयित्वैष यात्रां यावन्न्यवर्तत ॥ ७१ ॥ RECORAKAASHAROKARANG For Private And Personal Use Only
SR No.020895
Book TitleVikrambhup Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy