SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ S Maham An Kende Acharya Sh Kailasager Gamandi विक्रम अर्थः-भरेरे! दुष्ट सुयशआदिक मुनिश्रोए तारूं सहन कर्यु छे, आ हुं ते सहन करवानो नथी, (हमण। तने) मारी नाखुं छु, [5] सान्वय चरित्रं माटे तारा इष्टदेव तुं स्मरण कर ॥ ३७॥ इत्युक्त्वा तडितेवढूंतं तेजोलेश्यया मुनिः । भस्मीकृत्य द्रतं प्राप पयोद इव शान्तताम् ॥ ३८॥ भाषांतर ॥ १२ ॥ अन्वयः-इति उक्त्वा मुनिः, तडिता हूँ इव तेजोलेश्यया दुतं ते भस्मीकृत्य पयोदः इव शांततां पाप. ।। ३८॥ ॥ १२॥ । अर्थः-एम कहीने ते मुनि, बीज कीथी वृक्षनी पेठे, तेजोलेश्पाथी तुरत तेने (बाळीने) भस्मीभूत करी मेघनी पेठे शांत थया. भूपोऽथ पापभारेण समुत्पतितुमक्षमः । अधोगतीनामवधि सप्तमी दुर्गतिं गतः ॥ ३९॥ अन्वयः-अथ पाप भारेण समुत्पतितुं अक्षमः भूपः, अधः गतीनां अवधि सप्तमी दुर्गतिं गतः ॥ ३९ ॥ अर्थः-पछी पापना भारथी उंचे जवाने असमर्थ एवो ते राजा, नीचीगतिनी सीमासरखी सातमी नरकमा गयो. ॥ ३९॥ सोऽप्यालोच्य प्रतिक्रम्म तदतिक्रम्य पातकम् । मुनिस्तीव्रतपस्तप्त्वा दिवमायुःक्षयादगात् ॥४०॥ ___अन्वयः-सः मुनिः अपि आलोच्य, प्रतिक्रम्य तत् पातक अतिक्रम्य तीव्र तपः तप्त्वा आयुः क्षयात् दिवं अगात्. ॥४०॥ अर्थः-(पछी) ते सोममुनि पण आलोचना लेइने, पडिक्कमीने, ते पापने ओळंगीने, आकरो तप तपी आयु समाप्त ययेथी देवलोकमां गया. ॥४०॥ 131 स भरमणजीवस्तु स्वयंभूरमणार्णवे । अप्रतिष्ठाननरकादुम्धृतस्तमितां गतः ॥ ४१ ॥ RATECREER For Private And Personal Use Only
SR No.020895
Book TitleVikrambhup Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy