SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ S Maham An Kende Acharya Sun Kaisager Gamandi 15 विक्रम || चरित्र ॥११॥ __ अन्वयः-माजंतून् क्षमयित्वा, अंग प्रमार्य, तथैव प्रतिमा स्थितः मुनिः अमुना पातकिना पातेन अपाति. ॥ ३४ ॥ सान्वय it अर्थः-(पछी) पृथ्वीकायना जीवोने खमावीने, तथा शरीर ममार्जीने पाछा पूर्वनीपेठेज कायोत्सर्ग ध्यानमा उभेला ते मुनिने भाषांतर ते पापी राजाए (पाछो) प्रहार करीने पाडी नाख्या. ॥ ३४ ॥ इत्येष पोनःपुन्येन कुर्वन्पुण्येन साधुना । अवधिज्ञानविज्ञाततद्भावेनेति भस्तितः ॥ ३५॥ ॥ ११॥ __ अन्वयः-इति पौनःपुन्येन कुर्वन् एपः, अवधि ज्ञान विज्ञात तद्भावेन पुण्येन साधुना इति भर्सितः ॥ ३५॥ अर्थः-ए रीते वारंवार करता एवा ते राजाने, अवधिज्ञानयी जाणेलो छे तेना मननो भाव जेणे, एवा ते पवित्र साधुए नीचे मुजब तिरस्कार आप्यो. ।। ३५॥ निघ्नन्साधूझमागाधान्रे रे दुष्ट स्वतुष्टये । न चेद्भातोऽस्यघात्तत्किं माहग्भ्योऽपि बिभेषि न ॥३६॥ अन्वयः-रे! रे! दुष्ट! स्व तुष्टये शम अगाधान साधून निघ्नन्, चेत् भघात् न भीतः असि, माहरभ्यः अपि किं न विभेषि? अर्थः-अरेरे! दुष्ट ! पोतानी मोज माटे, शांतिथी गंभीर साधुभोने मारतां जो तुं कदाच पापथी नथी डरतो, तोपण माराजेवाथी पण शुं तुं डरतो नथी? ।। ३६ ॥ शमिनः सुयशोमुख्या हन्त त्वामसहन्त रे । नाहं सहिष्ये हन्म्येष स्वाभीष्टं स्मर दैवतम् ॥३७॥ अन्वयः-रे! हत! सुयशः मुख्याः शमिनः त्वां असहंत, एषः अहं न सहिष्ये, इन्मि, स्व अभीष्ट देवतं स्मर? ॥ ३७॥ For Private And Personal Use Only
SR No.020895
Book TitleVikrambhup Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy