SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir आवश्यकी M श्रीविचारा-बायकोला जंबु नाम पिया । तम्मझेणं जणओ दिक्खिओ रविखय जेणं ॥३॥ मज्मणति नवपुषिणा" निशी०भा०११ चूयेकदेशच इति मृतसंग्रहे पर्यायज्येष्ठादिवंदनविचार: १६ ॥ ॥७४|| १७ वन्दनविधि:-नवरमय विशेषः-'खाममि खमासमणो' इत्यादि सर्व सूत्रमावश्यकादिविरहितं नत्पादपतित एव भणति आव० | वृ०अध्य०३, वंदने सत्यपि द्वितीयवन्दनमूत्रमुत्थाय कुतोभण्यते?,उच्यते,आवश्यकचूण्यादिवचनात् सर्वत्र तथैव करणमागांगतत्वा च,जबणि पुन्हा गता, इयाणि अवराधखामणा ताहे सीमो पुन्छिना पादेसु पडितो किंचि अवरदंतं खामेउकामो भणति-खामेमि | खमासमणो! देवसियं बइक्कम, बहकमो नाम अतिकमस्स बीओ अवगधो, यो य वइकमो जे अवसं करणिता जोगा विराहिया तन्थ भवतिनि आवस्सियाए गहर्ण, दिवसे भवो, देवसियग्गहणेण राइयोवि गहितो, ताहे आयरिश्रो भणनि-अहमवि खामेमि तुमे, पच्छा एगनिक्खमणं निकखमती, सीसो ताहे भणति-पडिकमामि खमासमणाणं देवसिपाए आसायणाए इत्यादि यावत वोसिरामि, एवं पुणोऽवि इच्छामि खमासमणो तहेव जाव बोसिरामित्ति" आव० चू० अध्य०३ पत्र ३६९, इह द्वितीयवंदने निष्कामवजः सवापि विधिः प्रथमवन्दनपदुक्तोऽस्ति आवस्पियाए इतिपदं च करणमागानागनत्यान्न भण्यने द्वितीयवन्दने,यदुक्तं प्रत्याख्यानभाज्ये 'तह मज्झपचक्रवाणेमु तंपिछ सरुग्गयाइ वोसिरह । करणविहिओ न भण्णइ जह आवमियाइ विअछंद ।।९।। एवं खामइत्ता पुणो तत्थडिओ चेव अद्धावणयकाओ एवं भणइ-इच्छामि खमासमणो! इच्चाइ मव्वं मु आवस्सियाविरहियं पायपडिओ चेव भणइ"त्ति चंदनचणां श्रीयशोदेवकृताया, एवं च 'तत्रस्थ एवाद्धविनतकायः पुनरवं भणति-इच्छामि खमाममणो हत्या-ता दारभ्य यावद्रोमिरामीति, परमयं विशंप:-प्रवग्रहान् वहिनिष्क्रमणरहिन आवश्यकीविरहिनं दंडकरावं पठति' योग. शाल वृत्ती, AAAAAAAAAAAAAAAKAL AAAAAAAAAAA&&&&&&&&& ७४॥ For Private And Personal Use Only
SR No.020892
Book TitleVicharamurtsar Sangraha
Original Sutra AuthorN/A
AuthorKulmandansuri
PublisherFakirchand Maganlal Badami
Publication Year1936
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy