SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir श्रीविचारामृतसंग्रहे ॥७३॥ KAAAAAAAAAAAAAAAAAAA&& देशः' पत्र १७६, एपा च साधुमाध्वीनां वहनदीक्षिताना संख्या द्रष्टथ्या, न गणधरदीक्षितानामिति गुरवः' आव० वृनिटिप्प-11६ पर्यायनके, एवं तीर्थकतां श्रमणसंख्यायां दृश्यमानायामपि कशिदाह-श्रीनेमिनाथस्य सर्वसंख्यायां अप्यष्टादशसहस्रप्रमाणा एवं श्र-152 ज्येष्ठवन्दनं मणाः, नेपां च कृष्णेन द्वादशानिकृतिकर्मकरणात शेषाणामपि युज्यते इति, परमेतन्मताभ्युपगमेऽपि कृष्णकतालम्बने सर्वमाधूनां द्वादशावर्तवन्दनं न यौक्तिकं,तीर्थकनकारितत्वात तीर्थकदादयश्चाव्यवहारिणस्तेषां चाचरितं न परव्यवहरणीयं, तथाहि-ऊणहि नस्थि चरणं पव्वायितोऽपि भम्मती चरणा । मलावरोधिणी ग्वल नारभने वाणिभो चिट्ठ ॥शा पवापिति जिणो खलु चोदसव्वी य जो य अतिसेसी । एते अव्ववहारी गगते इच्डिमो नाउं ॥शा जिणो चउद्दमपुयी अतिसेसी वा पब्बावेति. शिष्य आह-अहं एते अश्ववहारी, जहा गण्डगभी पब्बायेंति तहा अक्खह, के वा जिणादीहिं पवाचिया, अतो भणनि-सन्थाए - मुनो मण भी सिजभवेण पुण्यविदा । पश्वाविओ। दस वाऽऽउविवागदमा अट्टमवरिमाई दिकख पढमाए । सेसामुवि छसु दिक्वा प भागदिसु मा न भवे ॥१॥ जं जंमि काले आउयं उकोसियं तं दमहाविभत्तं दस आउविवागदसा भवंति, ताओ य दसाओ दसपरिमपरिमाणाओ दस बरिससयाउसो भवंति, पाला किडा मंदाबला पण्णा य हायणि पवंचा । पम्भारा (तह चेव)य मुम्मुही सायणी य तहा ॥शा एयाओ य जहानामाणुभावा, पढमदसाए अहमवरिसोवरि नवमदसमेसु दिक्खा,आएसेण बागभट्ठमस्स दिक्खा,जमणओ अहमवरिसे (किराडि एणं च एवं च पअंतामु छमुवि दिक्खा अणुष्णाया, पम्भारादियासु बुद्धोनि काउंनाणुनाता । केमिचि पर्वचादी बुद्धो उकोसगो उ जा सयरी । अहमदसावि मज्झे नवमी दसमीसु य जहण्णे ||शा उकोसो द©णं मज्झिमओ | ठाइ वारिओ संतो। जो पुण जहष्ण बुद्धो हत्थे गहिओ नबरि ठाइ ।।२।। असामायारिं करितो, मत्थाण पृथ्यपिया चोदसपुव्बीण ॥७३॥ ABAZAAALAAAAAAAAAA For Private And Personal Use Only
SR No.020892
Book TitleVicharamurtsar Sangraha
Original Sutra AuthorN/A
AuthorKulmandansuri
PublisherFakirchand Maganlal Badami
Publication Year1936
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy