SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir शकस्तवमुद्रा श्रीविचारा-1 पाठः शक्रस्तवादिस्तबनभणनमिति भाष्यवचनान् , तथा यदपि 'करयलपरिन्गहियं सिरसावनं दमनहं मन्या अंजलि कटु गवं| मृतसंग्रहे Pावपासीति कल्पादिपृक्तं दृश्यते, तदपि यत्रोचारस्यादौ विनयविशेषदर्शनपरं, न पुनः नथास्थितस्यैव मत्रोचारण्यापनपरं, अन्यदा ॥ ९॥ पितृपादादिविज्ञपनादावष्यादौ प्रतिपत्तेर्भणनान, तथास्थितम्य विज्ञपनादेरदर्शनान, पूर्वकालभावविधिवाचिनः कुत्बेत्यत्र त्याप्र-1 त्ययस्योत्तरकालभाविविध्यन्तरसूचकवाच भाष्यवृत्ती, 'मत्तट्ठ पयाई ओमरिना दसंगुलिं अंजलिं करिय मन्थगंसि पयतो अडसयवि-19 मुद्धगंथजुत्तेहिं महावितेहिं अपूणरुत्तेहिं अन्य जुनेहिं संधुणड २ वामं जाणुं अंचे २ जाव करयलपरिग्गहियं मत्थए अंजलिं कट्ट एवं बयासी-नमोन्थ ने सिद्ध पद नीग्य समण ममाहियत्तमण समत्त ममजोगि मलगनण निम्भय नीरागदोस निम्मम निम्मंग निसट माणमरण गुणरयण सीलसागरमणतमप्पमेय भवियधम्मवरचाउरेनचकवट्टी नमोऽन्धु ने अरहतोत्तिकट्ट वंदति नमसति" अंवृद्धीपप्रजनौ आवश्यकचू च, यथा पयुषणाकल्पादौ प्रणिपातदंडकपूर्वमंजलिरुक्तान्ति नथात्र नमस्काराणामप्यादौ दृश्यते, अथ यदि नमस्कारकथनावसरेऽपि करसंपुटं शिरःस्थमेवाम्तीति मतं तर्हि नमोत्थु ते इत्यस्यादौ पुनरंजलिकरणकथनं कथं मार्थकमिति वाच्य ?.विचार्य विमच्याभिनिवेश मिति, अतो नमस्काराणां नमोऽस्तु ते इत्यादिशकस्तवानन्तरस्य प्रणिपातदंडकस्य चादौ विनयविशेषदर्शनार्थमंजलिकरणं चिहिततया प्रतिपत्तव्यं, पूर्वथुनेस्तथैव समर्थितत्वात् करणमार्गागतत्वाच्च, न त्वंजलिवाचिना, अनभिधानात् , तथैव शक्रस्तबभणनमायातीति चेदेवं 'धम्मकहा जाव आणाए आराहए भवति, तते णं ते समणोवासगा समणस्म भगवतो महावीरस्म अंतिए धम्म सुचा तुट्ठा उटुिंति २ ममणं भगवं महावीरें वंदनि नमसंति २ जेणेव संखे समणोवामए | तेणेव उवागच्छंति" भग० १० ११. उ०१२ बचना स्थितेनैव वन्दनं विधेयमिति प्रसज्यते इति, तथा "साधुः श्रावको वा SAAAAAAAAAAA&&&&&&&&& AAAAAAAAAAAAAAAAAAKA ॥६९॥ For Private And Personal Use Only
SR No.020892
Book TitleVicharamurtsar Sangraha
Original Sutra AuthorN/A
AuthorKulmandansuri
PublisherFakirchand Maganlal Badami
Publication Year1936
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy