SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir १५ द्रव्याईद्गाथादि श्रीविचारा-ISशक्रस्तवः कापि मूलमत्रनियुक्तिभाष्यचूर्णीषु न दृश्यते, तथाहि-बहुश्रुतपरंपरागतप्रसिद्धचत्यपन्दनरात्रे 'नमो जिणाणं जियभयाणं' मृतसंग्रहे इति पदयं तदनु 'जे य अईये'त्यादिगाथाभणनं चाधिकं, कल्पसूत्रे 'जीवदयार्ण दीवो ताणं सरणं गई पइट्ठा नमो जिणाणं ॥६८॥ जियभयाण'मिति पदान्यधिकानि, तथा भगवतीजंबूद्वीपप्रज्ञयावश्यकचूादिष्वपि प्रायः शक्रस्तवस्य यावत्करणेनातिदेशो दृश्यते, यत्रापि च नास्ति तत्रापि कापि कान्यपि पदानि न्यूनानि वापि कान्यपि पदान्यधिकानि दृश्यन्ते, न त्वेनावन्त्येवेति, ननु जीवाभिगमवृत्तौ राजप्रश्नीयवृत्तौ च श्रीमलयगिरिकृतायां 'संपत्तागं'ति पर्यन्तः पाठोऽन्यूनाधिकः प्रती व्याख्यातोऽस्ति,वृत्तिकृतः अतिदेशान् व्याख्यानयन्तो(न्ति)यानालापकानन्यवान्यत्र सूत्रेषु चूर्णीषु च दृष्टा न भवन्ति ते तथैव प्रमाणमेयेति,सत्यं परं प्रष्टच्यमस्ति, ने आलापकास्तथैव प्रमाणमित्यत्रालापकानां प्रमाणत्वं यत्र ग्रन्थे दृष्टास्ते लिखिताः तत्प्रामाण्यमङ्गीकृत्य दृत्तिकृतां वा प्रामाण्यं प्रतिपद्य प्रोच्यमानमस्ति ?, तत्रायभेदे सूत्रचूर्यादयः पश्चचत्वारिंशदादिकल्पितनियतसंख्यान्तर्गता एप ललितविस्तराचैत्यवन्दनभायादयो बा विवक्षिताः ?, तत्राद्यविकल्पाभ्युपगमे दर्यतां स ग्रन्थो यत्रयविधः संपूर्णः शक्रस्तवोऽस्ति, द्वितीयपक्षे तु ललितविस्तराभाष्यादीनामागमन्वं प्रतिपद्यता, तत्प्रतिपत्तौ च तेषु विशेषविस्तरेणोक्तानामष्टप्रकारपूजावयायकायोत्सर्गमुखबखिकाप्रतिलेखनपूर्वकवन्दनादिकृत्यानां निःशंकं प्रामाण्यं स्वीकार्य, अथ दृत्तिकृतामातत्वं प्रतिपद्यते तदा श्रीशीलसूरिश्रीअभयदेवरिश्रीमलयगिरिप्रमुखाप्तात्तिकृपजत्तिषु दृश्यमानाष्टप्रकारादिपूजाश्रावकप्रतिक्रमणोपधानकायोत्सर्गादिगर्भश्राद्धचैत्यवन्दनादीन्यपि मविस्तरमुक्तानि करणीयतया प्रतिपत्तव्यानि, आप्तोपदिष्टत्वात, न चाप्तोपदिष्टमप्येक मत्यमेकं नेति वक्तुं युक्तं धर्मकांक्षि| णामिति, यच्च कश्चिदाह-शिरःसंस्थापितकरसंपुटैनैव शक्रस्तवो भणनीय इति, तदपि न यौक्तिकं, थयपाटो होइ जोगमुदाय-स्तुतेः HakkAAAAAAAAAA.. ABARAMAKKARA KARNAAKAA ॥६८॥ For Private And Personal Use Only
SR No.020892
Book TitleVicharamurtsar Sangraha
Original Sutra AuthorN/A
AuthorKulmandansuri
PublisherFakirchand Maganlal Badami
Publication Year1936
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy