SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahava Jain Aradhana Kendra श्रीविचारामृतसंग्रहे ॥४९॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नुक्रमः काप्यागमसूत्रे नियुक्तियों च न ददृशे न शुश्रुवे चेति ननु आवश्यकस्यैव तेषु चतुर्ष्वपि स्थानेषु विधीयमानस्य 'आवस्यगं करितोसीत्यादिना एसो विही सामाइयस्स' एतत्पयन्तेन ग्रन्धेन समग्रोऽपि विधिरुक्तः, तत्रापि 'जइ साहसगासे करेति इत्यादिना पुच्छर पढ वा इत्यन्तेन साधुमले विधीयमानस्यामलचलं विधिरुक्त इत्येवंरूपात् कस्यचिद्वचनाश्चावश्यकचूणां नवमत्रते श्रावकाणां समुचितः पद्विधावश्यकविधिः समग्रोऽपि दर्शितोऽस्तीति प्रतीयते इति चेन्न तत्र तद्विधेः समग्रत्वायोगेन नवमव्रतचूणी हि सामायिकदंडको बार पिथप्रतिक्रमणं गुरुवन्दनं चैत्यवन्दनं चोक्तानि सन्ति एतावता च पद्विधावश्यकविधेः समग्रस्याभिधानं न स्यादेव यतोश्रो मयकाल विधेयं सकलवतातिचारपिधानरूपं प्रतिक्रमणं, प्रत्याख्यानं च नामतोऽपि न दृश्यते. कदा कतिकृत्वचावश्यकं करणीयमिति विभागथ, तथा कतिकृत्वः कर्तव्यमिति द्वारे 'पडिकमणे सज्झाए काउमरगावसह पाहुणए । आलोयण संत्ररणे उत्तम य वंदणयं ।। १३८ ।। इत्यष्टसु वंदनकारणेषु श्रावकाणां कति कारणानि स्युरिति १ 'चत्तारि पडिकमणे किकम्मा तिनि हुति सज्झाए। पुव्वण्डे अवरण्हे किइकम्मा चउस हवंति।। १३९ ।। ' वंदन नियुक्ती, अत्र चतुर्दश कृतिकर्माणि तत्र कति कार्याणि कति वान कार्याणि २ तथा-दुओणयं अहाजायं, किइकम्मं बारसावयं । चउस्सिरं तिगुतं च दुपवेसं एगनिक्खमणं ।। १४० ।। किकम्मंपि करितो न होइ किइकम्मनिजराभागी । पणत्रीमा मन्नपरं माह ठाणं विराहंतो || १४१ || वंदन० पञ्चविंशत्यावश्यकान्यतरस्थानविराधनायां श्राद्धानां दोषः स्यात् न वा?, यदि स्यात्तदा यथाजातं जन्मश्रवणत्वमाश्रित्य जन्मनिष्क्रमणं च तत्र रजोहरणचोलपट्टकमात्रया श्रमणो जातः, रचितकरसंपुटस्तु योन्या निर्गतः एवंभूत एवं वंदते" आव० वृच्याद्युक्तयथाजातावश्यकस्य कियत्सत्यापयिष्यते कियच्च नेति ३, तथा 'अगाडियं च थ च पविद्धं परिपिंडियं ।' इत्यादिवन्दननियुक्तयुक्ता द्वात्रिंशद्वन्दनकदोषाः For Private And Personal Use Only श्रावकाणा मावश्य कानि ॥४९॥
SR No.020892
Book TitleVicharamurtsar Sangraha
Original Sutra AuthorN/A
AuthorKulmandansuri
PublisherFakirchand Maganlal Badami
Publication Year1936
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy