SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ShrMahavaJain.rachanaKendra Acharya ShakailassagarsunGyanmandir श्रावकाणामावश्यकानि ॥४८॥ श्रीविचारा-Sणुवधरणा उवधाणं जस्थ जस्थ जं सुते । आगाहमणागाढे गुरुलहु आणादऽसगडपिया ।।१।। निशी भा०, एतच्चूण्येकदेशो यथा 'तं | मृतसंग्रहे च जत्थ जत्थत्ति-एसा सुत्तवीप्सा, जत्थ उद्देशगे जत्थ अज्झयणे जत्थ सुतक्खंधे जत्थ अंगे कालुकालिय अंगाणंगे मुते वा जमिति जं उबहाणं निच्चियतियादि तं तन्थ सुने-श्रुते कातब्बमिति वक्सेसं भवति' ५०७ "श्रुतग्रहणमभीप्यता उपधान कार्य" व्यव०| वृ० उ०१ "तपोवहाण" इति गाथायां उपधानं आगमोपचाररूपमाचाम्लादि" उत्त० २ ० 'उपासगाणं च सीलव्वयवेरमणगुणपञ्चक्वाणपोसहोववासपडिबजणातो सुत्तपरिग्गहा तवोवहाणं पडिमातो' सम० सूत्रपत्र ३५० एतस्मिन् उपासकस्वरूपप्ररूपणे | वृत्येकदेशो यथा-श्रुतमध्येतुं न कल्पते, तथापि श्रावकाः पञ्चनमस्कारादिकियत्मत्राणि मुश्चन्ति, शेपं मामायिकादि पहजीवनिकांतं | सत्र उपधानमन्तरेण यत्पठन्ति, यचातापधानतपसोऽपि प्रथम नमस्कारादीन , नत्र जीतव्यवहाराः संप्रदायव प्रमाणमिति संभाव्यते, किंच-श्रावकस्योभयकालावश्यके सामायिकादिसूत्रोचारवंदनकचतुष्कज्ञानादि विषयकायोत्सर्गकरणादिक्रम आवश्यकचूर्व्याधुतएवावगन्तव्यः, 'समणेण सावरण य अवस्म कायव्ययं हवह जम्हा । अंतो अहोनिमस्मा तम्हा आवस्मयं नाम।।१।।'अनु०,सू०, जंन समणो वा समणी वा सायओ वा साविया वा उभओ कालं आवस्मयं करिति अनु० स० इत्यादिषु श्रमणस्येव श्रावकस्यापि निर्विशेषमावश्यकाभिधानात् , नन्वावश्यकचूादिपूभयकालावश्यकक्रमः साधुं निर्दिश्योक्तोऽस्ति ततः स कथं श्रावकाणां युज्यते ?, उच्यते, उपलक्षणव्याख्यानाश्रयणान, अन्यथा श्रमण्या अपि तत्क्रमाभाव: प्रमज्येत, यथा 'पंचमहव्वयजुत्तो अणलस माणपरि वजियमई य । संविग्गनिजरट्ठी किइकम्मको हवइ माह ।।५॥ इति वन्दननियुक्तिगाथायां साधोरुपलक्षणतः श्रमण्यादित्रयमपि Sकेनेतिद्वारे कृतिकर्मकारकतया प्रतिपद्यते तथात्राप्यावश्यकक्रमे इति, केवलं तु श्रावकं प्रतीत्य देवसिकरात्रिकावश्यकसूत्रोच्चाराद्य AAAAAAAAAAAAAAAAAAAAA IEAAAAAAAAAAAAAAAAAAAE ॥४८॥ For Private And Personal Use Only
SR No.020892
Book TitleVicharamurtsar Sangraha
Original Sutra AuthorN/A
AuthorKulmandansuri
PublisherFakirchand Maganlal Badami
Publication Year1936
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy