SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १८ ) ॥ समाधानं सदसद्विवेका विनश्यत्यविवेकः वैराग्येण विवेको भवति विषयेषु या दोषदृष्टिः सैव वैराग्यस्य मुख्यकारणं भवति ॥ ९ || प्रश्नः - कः सदसद्विवेकः की वैराग्यं का च दोषदृष्टिः ॥ उत्तरं यो देहे सर्ववृत्तीनां ज्ञाता स सदस्ति देहश्वासदिति ज्ञानमेव सदसद्विवेको भवति विषयेषु रागाभावो वैराग्यं विषयेषु दुःखबुद्धिर्नाशबुद्धिश्च सा दोषदृष्टिज्ञेया ॥ १० ॥ प्रश्नः - विवेकवैराग्यदोषदृष्टीनां प्राप्तिः कथं भवति तेषां प्राप्तौ किंनिमित्तं निमित्तस्यापि किं निमित्तं भवति ॥ समाधानं विवेकवैराग्यदोषदृष्टीनां प्राप्तिरीश्वरानुग्रहादेव भवति ईश्वरानुग्रहकारणं च मनसा कायेन वाचा श्रद्धापूर्वक वेदोक्त तदाज्ञा परिपालनमिति तत्कारणं च सद्भिरेव निरंतरं सहवास एव ॥ ११ ॥ प्रश्नः - कीदृगीश्वरस्य स्वरूपमस्ति कीदृशी तस्य भक्तिर्भवति भक्तेश्च कारणीभूताः संतः कीदृशाः For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy