SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30 - पा० ४॥ श्रः करन् ॥ ३॥ शर्करा ॥ ३॥ पुषः कित् ॥ ४ ॥ पुष्करम् ॥ ४ ॥ कलश्च ॥ ५॥ पुष्कलम् ॥५॥ गमेरिनिः ॥ ६ ॥ गमी ॥ ६ ॥ प्राङि णित् ॥ ७ ॥ आगामी ॥ ७॥ भुवश्च ॥ ८॥ भावी ॥ ८॥ प्रे स्थः ॥ ९ ॥ प्रस्थायी ॥ ९ परमे कित् ॥ १०॥ परमेष्ठी ॥ १०॥ मन्थः ॥ ११ ॥ मन्थाः । मन्थानौ ॥ ११ ॥ ( ३ ) शृणातीति शर्करा । खण्डविकारो मृविकारो वा ॥ ( ४ ) पुष्णातीति पुष्करम् । अन्तरिक्ष कमलमुदकं वा ।। ( ५ ) पुष धातोः कलनपि । पुष्यतीति पुष्कलम् पूर्ण वा ॥ (६) गमिष्यतीति गमी पथिको वा । भविष्यति गम्यादय इति कालनियमः ॥ ( 0 ) णित्वाद् वृद्धिः आगमिष्यतीत्यागामी ॥ (८) इनिः णित् । भविष्यतीति भावी ! (E) इनिः णित् । णित्वायुक् । प्रस्थातुमिच्छतोति प्रस्थायी गन्तुमनाः ॥ ( 20 ) परमे उत्तमे व्यवहारे तिठतीति परमेष्ठी। सर्वेषां पितामह ईश्वरो वा । सप्तम्या अलुक पत्वं च ॥ ( 22 ) इनिः किल कितत्वान्नलोपः । मन्थति बिलाडयतीति मन्थाः । मथिन शब्दस्य सर्वनामस्थान आत्वम् । मन्थानौ । मन्थानः । दध्यादिमन्थनदण्डो वजो वायुवी ॥ - - For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy