SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org पा० ३ ॥ Acharya Shri Kailassagarsuri Gyanmandir ८० वृतिकन् ॥ १४६ ॥ वर्त्तिका ॥ १४६ ॥ कृतिभिदिलतिभ्यः कित् ॥ १४७ ॥ कृत्तिका । भित्तिका । लत्तिका ॥ १४७ ॥ इष्यशिभ्यां तकन् ॥ १४८ ॥ इष्टका | अष्टका ॥ १४८ ॥ इस्तशन्तसुनौ ॥ १४९ ॥ एताः । एतशाः ॥ १४९॥ विपतिभ्यां तनन् ॥ १५० ॥ वेतनम् । पत्तनम् ॥ १५० ॥ हृदलिभ्यां भः ॥ १५१ ॥ दर्भः । दल्भः ॥ १५१ ॥ (१४६ ) वर्तवर्तिका पक्षिभेदो वा । यस्तु वृतु धातोर्खुल्प्रत्यये वर्तका शब्दस्तत्र वातिकेनेत्यनिषेधाद्वर्त्तका इत्येव । तत्रोणादीनामव्युत्पन्नत्वाद्वर्तका व्युत्पन्न इति भेदः ॥ ( १४० ) कृन्तीति कृत्तिका । नचचं वा । भिनतीति भित्तिका भित्तिवी | लततीति लत्तिका गोधा वा ॥ ( १४८ ) इष्यतेःसाविष्टका । अश्नुते सा अष्टका । वैदिककर्मविशेषो वा । बाहुलकात् - मस्यति परिणमतीति मस्तकम् । शिरो वा । दधातीति धातकम् । स्त्रियां धातकी पुष्पभेदः ॥ ( १४६ ) ति प्राप्नोतीति एतशः । एतशाः । एतशौ । अश्वो ब्राह्मणों वा । एकोऽदन्तोऽपरः सान्तः ॥ ( १५० ) वेत्ति प्राप्नोति खादति वा तदेतनम् । भृतिवी | वेतनेन जीवति वैतनिकः कर्मकरः । पतति गच्छतीति पत्तनम् । नगरं वा ॥ For Private And Personal Use Only ( १५१ ) दृणाति विदारयतीति दर्भः । कुशो वा । दलते विशीर्णे भवतीति दलभः । ऋषिश्चक्रं वा ॥
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy