SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादिकोषः ॥ स्तनिहृषिपुषिगदिमदिभ्यो रित्नुच्॥२९॥ स्तनयित्नः। हर्षयित्नुः । पोषयित्नुः । गदयित्नुः । मदायित्नुः ॥ २९ ॥ कहनिभ्यां क्नुः ॥ ३० ॥ कृनुः । हत्नुः ॥ ३० ॥ गमे सन्वच्च ॥ ३१ ॥ जिगत्नुः ॥ ३१ ॥ दाभाभ्यां नुः ॥ ३२ ॥ दानुः । भानुः ॥ ३२ ॥ वचेर्गश्च ॥ ३३ ॥ वग्नुः ॥ ३३ ॥ धेट इच्च ॥ ३४ ॥ धेनुः ॥ ३४ ॥ सुवः कित् ॥ ३५ ॥ सूनुः ॥ ३५ ॥ जहातेऽन्त्यलोपश्च ॥ ३६ ॥ जह्नः ॥ ३६ ॥ ( २६ ) स्तनयति शब्दयतीति स्तनयित्नः । मेघो विद्युद्वा । हर्षयतीति हर्षयित्नुः । हयिता । सुवर्णं वा । पोषयतीति पोयित्नुः । पोषयिता । गादयतीति गयितनुः । वावटूको वा। मादयतीति मदयितनुः मदिरा वा । अत्र सर्वत्र अयामन्तालवाय्येतनु० इति सूत्रेण णेरयादेशः ॥ (३०) करोतीति कृतनुः । शिल्पी वा । यो हन्ति येन वा स हतनुः । व्याधिः शास्त्रं वा ॥ (३१) गमयति शरीराणोति जिगतनुः प्राणी वा ।। (३२) ददातीति दानुः । दानशीलो बुद्ध्यादिविचक्षणो वा । भाति दीप्यतेऽसौ भानुः सूर्यः प्रकाशः किरणो वा । स्वभान राहुः । चित्रभानुः सूर्यो ग्निर्वा । बृहद्भानुरग्निः॥ .. (३३) वक्तीति वग्नुः । वाचालो वा ॥ (३४) धन्ति पिबन्ति यस्याः सा धेनुः । नवप्रसूता गौ: । कनि सति धेनुका हस्तिनी वा ॥ (३५) सूयत उत्पद्यतेऽसौ सूनुः । अनुजः पुत्रः सूर्यो वा ॥ (३६) जहाति दोषानिति जहनुः । कश्चिद्रार्षिा ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy