SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादिकोमः ॥ S SS चक्षेः शिञ्च ॥ ११९ ॥ चक्षुः ॥ ११९॥ मुहेः किञ्च ॥ १२० ॥ महः ॥ १२० ॥ गशवश्चतिभ्यः ष्वरच ॥ १२१ ॥ कर्वरः । गर्वरः । शर्वरी । वर्वरः । चत्वरम् ॥ १२१ ॥ नौ पः ॥ १२२ ॥ निषहरः ॥ १२२॥ इत्युगादिषु हितीयः पादः॥ (११६ ) चक्षते रूपमनुभवन्त्यनेन तच्चक्षुः । नेचं वा । चक्षुषा गृह्यत इति चाक्षुषं रूपम् ॥ (१२. ) मुह्यति भ्रान्तो भवतीति मुहुः । पौनः पुन्येऽऽत्ययं वा ॥ ( १२१ ) किति विक्षिपतीति कर्वरः । व्याघ्रो दुष्टो वा कर्वरी राचियाघ्री दटा वा । गिरति निगरतीति गर्वरोऽहंकारः । अहङ्कारयोगाद् गर्वरो नायकः । शृणाति हिनस्ति प्रकामिति शर्वरी रात्रिवी । वृणातीति वर्वरः । प्राकृतजनो वा । चतते याचते स्वीक्रियते यत्तत चत्वरम् । अङ्गनं वा ॥ ( १२२ ) निषीदति यो यत्र वा स निषद्वरः । पड़को निषट्टरी रात्रिर्वा ॥ इत्युणादिव्याख्यायां वैदिकलौकिककोषे द्वितीयः पादः ॥ - For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy