SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० ३ ॥ ४६ प्राङि पणिकषः ॥ ४१ ॥ प्रापणिका । प्राकषिकः ॥११॥ मुषेर्दीर्घश्च ॥ १२ ॥ मूषिकः ॥ ४२ ॥ स्यमेः सम्प्रसारणं च ॥ १३ ॥ सीमिकः ॥ १३ ॥ क्रिय इकन् ॥ ४४ ॥ क्रयिकः ॥ ४४ ॥ पाङि पणिपनिपतिखनिभ्यः ॥ ४५ ॥ आपणिकः । आपनिकः । आपतिकः । आखनिकः ॥ ४५ ॥ श्यास्त्याहविभ्य इनच् ॥ ४६॥ स्त्येनः । श्यनः। हरिणः। अविनः ॥ ४६॥ (४१) प्रकर्षेण समन्तात्पणायत्यसौ प्रापणिकः । पण्यविक्रयी वा। प्राकति हिनस्तीति प्राषिकः पारदारिको वा ॥ ( ४२ ) मुष्णाति पदार्थानिति मूषिकः । आखुवी। स्त्रियां मूषिका । प्रजादित्वाट्टाप् ॥ ( ४३ ) स्यमति शब्दयतीति सोमिकः । वृक्षभेदो वा ॥ ( ४४ ) क्रोणाति द्रव्येण पदार्थान्तरं ददाति गृह्णाति वा स क्रयिकः क्रेता । विधिको विक्रेता ॥ (४५ ) समन्तात्पणार्यात व्यवहरति स आपणिकः । वैश्यो वा । आपणेन व्यवहरतीति तद्धिते ठकि सिद्ध नित्स्वरार्थं वचनम् । आपनायतीति, आपनिकः । म्लेच्छजातिवा । समन्तात् पततीत्यापतिकः । श्येनो वा। समन्तात् खनतीत्याखनिकः । मूषिको वराहो वा ॥ (४६ ) श्यार्यात गच्छतोति श्येनः । पक्षिभेदो वा । स्त्यायति शब्दयति संघातयतीति स स्त्येनः । चौरो वा। हरतीति हरिणः । मृगः । पाण्डुवों वा । स्त्रियां हरिणी सुन्दरी छन्दोभेदो हरितवी वा । अति रक्षणादिकं करोतीति, अविनः । अध्वर्युवा ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy