SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० २। जवभ्यामूथन् ॥ ६ ॥ जरूथम् । वरूथः ॥ ६ ॥ पात्रतुदिवचिरिचिसिचिभ्यस्थक् ॥७॥ पीथः । तीर्थम् । तुत्थः । उक्थम् । रिक्थम् । सिक्थम् ॥ ७॥ अर्जेनिरि ॥ ८॥ निथः ॥ ८॥ निशीथगोपीथावगथाः ॥ ९॥ . गश्चोदि ॥ १०॥ उद्गीथः ॥१०॥ समीणः ॥ ११ ॥ समिथः ॥ ११ ॥ (६) जीति क्योहीनो भवति स जरूथः मांसं वा । वृणोति येन स्वीकरोति स वरूथः । लोहेन रथावरणं वा ॥ (७) यः पिबति यं वा स पीथः । सूर्यो घृतं वा । सन्ति येन यन्नवा ततीर्थम्।गुरुय॑ज्ञः पुरुषार्थों मन्त्री जलाशयो वा । यो येन वा तुर्दात व्यथां प्राप्नोति स तुत्थः । अग्निरञ्जनं तुत्था नोली ओषधिौर्बडवा वा । सूक्ष्मलावा । छोटी इलाची इति प्रसिदा । उच्यते परितो भाष्यते यत्तदुक्थम् । सामवेदो वा । य उक्थमधीते वेत्ति वा स औथिकः । रिक्ति पृथक्करोतोति यत्तदुरिकथम् । दायादधनं सुवर्ण वा । बाहुलकात-ऋचस्तुतावित्यस्मादपिथकाचति यदर्थ स्तोतीति ऋक्यम्।धनं वा।सिञ्चति प्रसादयति तत्सिक्थम् । मच्छिष्टम् । मोम इति प्रसिद्धम् । ओदनानिसृतं मण्डं वा । (८) निरन्तरमृच्छन्ति गच्छन्ति यस्मिन्नसौ निथः । सामवेदो वा॥ (६) नितरां शेतेऽस्मिन् स निशीथः । अर्दुराचः । सर्वरात्रो वा । गां वाणों पृथिवी वा पातीति गोपीथः । पण्डितो राजा वा। गावः पिबन्त्यदकस्मिन् स जलाशयो वा । अवगातेऽवगच्छते जानीतेऽसाववगाथः । प्राप्तः स्नानं वा ॥ (१०) उदुपपदाद्गाधातास्थक। य उद्गीयत उच्चैः शब्दायते स उद्गीथः । सामध्वनिः प्रगावो वा ॥ (११) समेति सम्यक् प्राप्नोति पदार्थानिति समिथः । अग्निवा ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy